Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 326
ऋषिः - द्युतानो मारुतः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
3
त्व꣢ꣳ ह꣣ त्य꣢त्स꣣प्त꣢भ्यो꣣ जा꣡य꣢मानोऽश꣣त्रु꣡भ्यो꣢ अभवः꣣ श꣡त्रु꣢रिन्द्र । गू꣣ढे꣡ द्यावा꣢꣯पृथि꣣वी꣡ अन्व꣢꣯विन्दो विभु꣣म꣢द्भ्यो꣣ भु꣡व꣢नेभ्यो꣣ र꣡णं꣢ धाः ॥३२६॥
स्वर सहित पद पाठत्व꣢म् । ह꣣ । त्य꣢त् । स꣣प्त꣡भ्यः꣢ । जा꣡य꣢꣯मानः । अशत्रु꣡भ्यः꣢ । अ꣣ । शत्रु꣡भ्यः꣢ । अ꣣भवः । श꣡त्रुः꣢꣯ । इ꣣न्द्र । गूढे꣡इति꣢ । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । अ꣡नु꣢꣯ । अविन्दः । विभुम꣡द्भ्यः꣢ । वि꣣ । भुम꣡द्भ्यः꣢ । भु꣡व꣢꣯नेभ्यः । र꣡ण꣢꣯म् । धाः꣣ ॥३२६॥
स्वर रहित मन्त्र
त्वꣳ ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥३२६॥
स्वर रहित पद पाठ
त्वम् । ह । त्यत् । सप्तभ्यः । जायमानः । अशत्रुभ्यः । अ । शत्रुभ्यः । अभवः । शत्रुः । इन्द्र । गूढेइति । द्यावा । पृथिवीइति । अनु । अविन्दः । विभुमद्भ्यः । वि । भुमद्भ्यः । भुवनेभ्यः । रणम् । धाः ॥३२६॥
सामवेद - मन्त्र संख्या : 326
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment
पदार्थ -
(त्वम्-इन्द्रः) तू इन्द्र (ह) निश्चय (जायमानः) प्रसिद्ध होता हुआ (त्यत्-सप्तभ्यः-अशत्रुभ्यः) उन सात शत्रुरहित—सात जो तेरे होता हैं “इन्द्रः सप्तहोत्राः” [तै॰ २.२.५.८] “दिशः सप्तहोत्राः” [श॰ ७.४.१.२०] पूर्व, पश्चिम, उत्तर, दक्षिण, ऊपर नीचे, मध्य का (शत्रुः-अभवः) शातयिता विलोडनकर्ता है अतः उनमें (गूढे द्यावापृथिवी) गहन सूक्ष्मरूप हुए द्यावापृथिवीमय पिण्ड समूह को (अन्वविन्दः) अन्वेषण कर लिया—खोज लिया पा लिया, उसके अन्दर वर्तमान (विभुमद्भ्यः-भुवनेभ्यः) अन्नभोग वाले “अन्नमिव विभु भूयासम्” [ऐ॰आ॰ ५.१.१] लोकों पिण्डों से “इमे लोका भुवनम्” [काठ॰ १४१.७] (रणं धाः) हमारे लिये रमणीय भोगों को “रणाय रमणीयाय” [नि॰ ९.१२६] धारित करता है—देता है।
भावार्थ - पूर्व से प्रसिद्ध हुए परमात्मा ने अजेय सात दिशाओं—पूर्व, पश्चिम, उत्तर, दक्षिण, ऊपर, नीचे, मध्यवर्ती दिशाओं को विलोडित करके सूक्ष्म द्यावा-पृथिवीमय पिण्डमण्डल को खोज लिया और अन्न भोग वाले लोकों—पिण्डों से मनुष्यों के लिये रमणीय भोग को देता है। उसकी उपासना करनी चाहिये॥४॥
विशेष - ऋषिः—द्युतानः (परमात्मप्रकाश का अपने अन्दर प्रसार करने वाला)॥<br>
इस भाष्य को एडिट करें