Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 335
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
2
स꣣त्राह꣢णं꣣ दा꣡धृ꣢षिं꣣ तु꣢म्र꣣मि꣡न्द्रं꣢ म꣣हा꣡म꣢पा꣣रं꣡ वृ꣢ष꣣भ꣢ꣳ सु꣣व꣡ज्र꣢म् । ह꣢न्ता꣣ यो꣢ वृ꣣त्र꣡ꣳ सनि꣢꣯तो꣣त꣢꣫ वाजं꣣ दा꣢ता꣢ म꣣घा꣡नि꣢ म꣣घ꣡वा꣢ सु꣣रा꣡धाः꣢ ॥३३५॥
स्वर सहित पद पाठस꣣त्राह꣡ण꣢म् । स꣣त्रा । ह꣡न꣢꣯म् । दा꣡धृ꣢꣯षिम् । तु꣡म्रम् । इ꣡न्द्र꣢꣯म् । म꣣हा꣢म् । अ꣣पार꣢म् । अ꣣ । पार꣢म् । वृ꣢षभम् । सु꣣व꣡ज्र꣢म् । सु꣣ । व꣡ज्र꣢꣯म् । ह꣡न्ता꣢꣯ । यः । वृ꣣त्र꣢म् । स꣡नि꣢꣯ता । उ꣣त꣢ । वा꣡ज꣢म् । दा꣡ता꣢꣯ । म꣣घा꣡नि꣢ । म꣣घ꣡वा꣢ । सु꣣रा꣡धाः꣢ । सु꣣ । रा꣡धाः꣢꣯ ॥३३५॥
स्वर रहित मन्त्र
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभꣳ सुवज्रम् । हन्ता यो वृत्रꣳ सनितोत वाजं दाता मघानि मघवा सुराधाः ॥३३५॥
स्वर रहित पद पाठ
सत्राहणम् । सत्रा । हनम् । दाधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । अ । पारम् । वृषभम् । सुवज्रम् । सु । वज्रम् । हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघवा । सुराधाः । सु । राधाः ॥३३५॥
सामवेद - मन्त्र संख्या : 335
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
पदार्थ -
(सत्राहणम्) असुर—पाप के हन्ता “यत्-देवा असुरान् सत्राजयंस्तत् सत्राजितः सत्राजित्त्वम्” [जै॰ २.९२] (दाधृषिम्) अत्यन्त पापधर्षक—(तुम्रम्) पापक्षेप्ता—(अपारं) अनन्त—(वृषम्) सुखवर्षक—(सुवज्रम्) सदा ओजस्वी—(महाम्) महान्—(इन्द्रम्) परमात्मा को स्तुत करें (यः) जो (वृत्रं हन्ता) पाप का हननशीलवाला (वाजं सनिता) अमृतभोग का सेवन करानेवाला (उत) और (सुराधाः) उत्तम ऐश्वर्यवाला (मघवा) मघवान्—अध्यात्मयज्ञ का आश्रय “यज्ञेन मघवान् भवति” [तै॰ ४.४.८.१] (मघानि-दाता) अध्यात्मयज्ञ के सुख वालों का दाता है।
भावार्थ - परमात्मा आसुरी वृत्तियों का नाशक, पापों का घर्षणशील, पाप को दूर फेंकने वाला, अनन्त सुखवर्षक, सदा ओजस्वी, पाप हन्ता, अमृतभोग का सेवन कराने वाला, उत्तम भोग धनों वाला, अध्यात्मयज्ञ का नायक तथा तत्सम्बन्धी फलों का दाता है, उसकी उपासना करनी चाहिए॥४॥
विशेष - ऋषिः—वामदेवः (वननीय उपासनीय देव वाला)॥<br>
इस भाष्य को एडिट करें