Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 337
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
6

यं꣢ वृ꣣त्रे꣡षु꣢ क्षि꣣त꣢य꣣ स्प꣡र्ध꣢माना꣣ यं꣢ यु꣣क्ते꣡षु꣢ तु꣣र꣡य꣢न्तो ह꣡व꣢न्ते । य꣡ꣳ शूर꣢꣯सातौ꣣ य꣢म꣣पा꣡मुप꣢꣯ज्म꣣न्यं꣡ विप्रा꣢꣯सो वा꣣ज꣡य꣢न्ते꣣ स꣡ इन्द्रः꣢꣯ ॥३३७

स्वर सहित पद पाठ

य꣢म् । वृ꣣त्रे꣡षु꣢ । क्षि꣣त꣡यः꣣ । स्प꣡र्ध꣢꣯मानाः । यम् । यु꣣क्ते꣡षु꣢ । तु꣣र꣡य꣢न्तः । ह꣡व꣢꣯न्ते । यम् । शू꣡र꣢꣯सातौ । शू꣡र꣢꣯ । सा꣣तौ । य꣢म् । अ꣣पा꣢म् । उ꣡प꣢꣯ज्मन् । उ꣡प꣢꣯ । ज्म꣣न् । य꣢म् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । वाज꣡य꣢न्ते । सः । इ꣡न्द्रः꣢꣯ ॥३३७॥


स्वर रहित मन्त्र

यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते । यꣳ शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ॥३३७


स्वर रहित पद पाठ

यम् । वृत्रेषु । क्षितयः । स्पर्धमानाः । यम् । युक्तेषु । तुरयन्तः । हवन्ते । यम् । शूरसातौ । शूर । सातौ । यम् । अपाम् । उपज्मन् । उप । ज्मन् । यम् । विप्रासः । वि । प्रासः । वाजयन्ते । सः । इन्द्रः ॥३३७॥

सामवेद - मन्त्र संख्या : 337
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

पदार्थ -
(वृत्रेषु) विविध पापप्रसङ्गों में (स्पर्द्धमानाः-क्षितयः) उन पापों के साथ संघर्ष करते हुए मनुष्य “क्षितयो मनुष्याः” [निघं॰ २.३] (यम्) जिसको (हवन्ते) आमन्त्रित करते हैं (युक्तेषु) युक्त—ठीक—पुण्यों के प्रसङ्गों में (तुरयन्तः) शीघ्रता करते हुए पुण्य जन “तुर-शीघ्रतायाम्” [जुहोत्यादि॰] पुकारते हैं—आमन्त्रित करते हैं (शूरसातौ यम्) शूर—पराक्रमी सौभाग्यशालीजनों की लाभ प्राप्ति में जिसको शूर—सौभाग्यशीलजन आमन्त्रित करते हैं—स्मरण करते हैं (विप्रासः) ऋषि जन “एते वै विप्रा यदृषयः” [श॰ १.४.२.८] (ज्मन्-अपाम्-उप) पृथिवी पर “ज्मा पृथिवीनाम” [निघं॰ १.१] जलों के समीप “अपां समीपे नियतो नैत्यिकं विधिमास्थितः” [मनुस्मृतौ] (यं वाजयन्ते) जिसको अर्चित करते हैं “वाजयति-अर्चति कर्मा” [निघं॰ ३.१४] (सः-इन्द्रः) वह परमात्मा ही अर्चनीय—उपास्य है।

भावार्थ - हम पाप प्रसङ्गों में पापों से संघर्ष करते हुए परमात्मा को आमन्त्रित करें, उससे बल माँगें, पुण्य कर्मों में शीघ्र आचरित करने के लिये पुण्य जन पर परमात्मा को स्मरण करें, सौभाग्य की प्राप्ति में परमात्मा को सौभाग्यशील आमन्त्रित करें उस परमात्मा को पाने के लिये ऋषिजन पृथिवी पर जलों स्रोतों के समीप उस की अर्चना-स्तुति करते हैं॥६॥

विशेष - ऋषिः—वामदेवः (वननीय उपासनीय देव वाला)॥<br>

इस भाष्य को एडिट करें
Top