Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 341
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
6

को꣢ अ꣣द्य꣡ यु꣢ङ्क्ते धु꣣रि꣢꣫ गा ऋ꣣त꣢स्य꣣ शि꣡मी꣢वतो भा꣣मि꣡नो꣢ दुर्हृणा꣣यू꣢न् । आ꣣स꣡न्ने꣢षामप्सु꣣वा꣡हो꣢ मयो꣣भू꣡न्य ए꣢꣯षां भृ꣣त्या꣢मृ꣣ण꣢ध꣣त्स꣡ जी꣢वात् ॥३४१॥

स्वर सहित पद पाठ

कः꣢ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । यु꣣ङ्क्ते । धुरि꣢ । गाः । ऋ꣣त꣡स्य꣢ । शि꣡मी꣢꣯वतः । भा꣣मि꣡नः꣢ । दु꣣र्हृणायू꣢न् । दुः꣣ । हृणायू꣢न् । आ꣣स꣢न् । ए꣣षाम् । अप्सुवा꣡हः꣢ । अ꣣प्सु । वा꣡हः꣢꣯ । म꣣योभू꣢न् । म꣣यः । भू꣢न् । यः । ए꣣षाम् । भृत्या꣢म् । ऋ꣣ण꣡ध꣢त् । सः । जी꣣वात् ॥३४१॥


स्वर रहित मन्त्र

को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥३४१॥


स्वर रहित पद पाठ

कः । अद्य । अ । द्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमीवतः । भामिनः । दुर्हृणायून् । दुः । हृणायून् । आसन् । एषाम् । अप्सुवाहः । अप्सु । वाहः । मयोभून् । मयः । भून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥३४१॥

सामवेद - मन्त्र संख्या : 341
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

पदार्थ -
(अद्य) इस वर्तमान समय में (ऋतस्य) शरीर रथ की “शरीरं रथमेव तु” [कठो॰ ३.३] (धुरि) धुरा में (शिमीवतः) कर्मप्रवृत्ति वाले “शिमी कर्म नाम” [निघं॰ २.१] (भामिनः) स्वविषय ग्रहण में दीप्ति वाले (दुर्हृणायून्) दुर्धर्षणीय—स्व—वेग वाले—(अप्सुवाहः) रूपादि आप्तव्य विषय को प्राप्त करने वाले (मयोभून्) कल्याण को भावित करने वाले (गाः) इन्द्रिय वृषभों को (कः-युङ्क्ते ) प्रजापति परमात्मा युक्त करता है “प्रजापतिर्वै कः” [तै॰ स॰ १.६.८.५] (यः) जो उपासक (एषाम्-आसन्) इनके मुख में (एषाम्) इनकी (भृत्याम्) भरण क्रिया को—यथावत् धारण क्रिया को—शुभ प्रवृत्ति को (ऋणधत्) परिचरित करता है—जीवन में लाभ लेता है “ऋणद्धि परिचरणकर्मा” [निघं॰ ३.५] (सः-जीवात्) वह संसार में वास्तविक जीवन धारण करता है—जीता है।

भावार्थ - शरीररथ की धुरा में कर्मशील विषय दीप्ति वाले दुर्धर्षणीय—कठिनता से वश में आने योग्य रूपादि विषय प्राप्त कराने वाले, सुख दिलाने वाले, इन्द्रिय बैलों को परमात्मा युक्त करता है, परन्तु जो उपासक इनके मुख में उचित शुभ भरण-पोषण देता है वह संसार में वस्तुतः जीता है॥१०॥

विशेष - ऋषिः—गोतमः (परमात्मा में अत्यन्त गति करने वाला)॥<br>

इस भाष्य को एडिट करें
Top