Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 344
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
5

इ꣣म꣡मि꣢न्द्र सु꣣तं꣡ पि꣢ब꣣ ज्ये꣢ष्ठ꣣म꣡म꣢र्त्यं꣣ म꣡द꣢म् । शु꣣क्र꣡स्य꣢ त्वा꣣꣬भ्य꣢꣯क्षर꣣न्धा꣡रा꣢ ऋ꣣त꣢स्य꣣ सा꣡द꣢ने ॥३४४॥

स्वर सहित पद पाठ

इ꣣म꣢म् । इ꣣न्द्र । सुत꣢म् । पि꣣ब । ज्ये꣡ष्ठ꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । म꣡द꣢꣯म् । शु꣣क्र꣡स्य꣢ । त्वा꣣ । अभि꣢ । अ꣣क्षरन् । धा꣡राः꣢꣯ । ऋ꣣त꣡स्य꣢ । सा꣡द꣢꣯ने ॥३४४॥


स्वर रहित मन्त्र

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥३४४॥


स्वर रहित पद पाठ

इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । अ । मर्त्यम् । मदम् । शुक्रस्य । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सादने ॥३४४॥

सामवेद - मन्त्र संख्या : 344
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 12;
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (इमं ज्येष्ठम्) इस श्रेष्ठ (अमर्त्यम्) अनश्वर—अभौतिक (मदम्) हर्ष निमित्त—प्रसाद-निमित्त (सुतम्) निष्पन्न उपासनारस को (पिब) पान कर—स्वीकार कर (शुक्रस्य) निर्मल—निष्पाप सोम उपासनारस की “शुक्रो निर्मलः सोमः” [श॰ ३.३.३.६] (धाराः) धाराएँ (त्वा) तुझे लक्ष्य कर (ऋतस्य सदने—अभ्यक्षरन्) इस अपने ‘ओ३म्’ “ओमित्येदक्षरमृतम्” [जै॰ उ॰ ३.६.८.५] परमात्मा के गृह हृदय में निर्झरित होती हैं।

भावार्थ - हे परमात्मन्! तू हमारे अनश्वर श्रेष्ठ हर्षप्रद उपासनारस को अवश्य स्वीकार करता है। उस दीप्त उपासनारस की धाराएँ परमात्मन् तुझे ही लक्ष्य कर तेरे सदन—गृह में निर्झरित हो रही हैं। यह मेरा घर, तेरा घर है, तेरे आने विराजने का घर भी तो यही हृदय है॥३॥

विशेष - ऋषिः—गोतमः (परमात्मा में अत्यन्त गमन करने वाला)॥<br>

इस भाष्य को एडिट करें
Top