Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 363
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
3

उ꣣क्थ꣡मिन्द्रा꣢꣯य꣣ श꣢ꣳस्यं꣣ व꣡र्ध꣢नं पुरुनि꣣ष्षि꣡धे꣢ । श꣣क्रो꣡ यथा꣢꣯ सु꣣ते꣡षु꣢ नो रा꣣र꣡ण꣢त्स꣣ख्ये꣡षु꣢ च ॥३६३॥

स्वर सहित पद पाठ

उ꣣क्थ꣢म् । इ꣡न्द्रा꣢꣯य । शँ꣡स्य꣢꣯म् । व꣡र्ध꣢꣯नम् । पु꣣रुनि꣣ष्षि꣡धे꣢ । पु꣣रु । निष्षि꣡धे꣢ । श꣣क्रः꣢ । य꣡था꣢꣯ । सु꣣ते꣡षु꣢ । नः꣣ । रार꣡ण꣢त् । स꣣ख्ये꣡षु꣢ । स꣣ । ख्ये꣡षु꣢꣯ । च꣣ ॥३६३॥


स्वर रहित मन्त्र

उक्थमिन्द्राय शꣳस्यं वर्धनं पुरुनिष्षिधे । शक्रो यथा सुतेषु नो रारणत्सख्येषु च ॥३६३॥


स्वर रहित पद पाठ

उक्थम् । इन्द्राय । शँस्यम् । वर्धनम् । पुरुनिष्षिधे । पुरु । निष्षिधे । शक्रः । यथा । सुतेषु । नः । रारणत् । सख्येषु । स । ख्येषु । च ॥३६३॥

सामवेद - मन्त्र संख्या : 363
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 2;
Acknowledgment

पदार्थ -
(पुरु निःषिधे) बहुत या अत्यन्त पाप दोष निवारक गुणसाधक (इन्द्राय) परमात्मा के लिए (वर्धनम्-उक्थं शंस्यम्) हमारी वृद्धि के साधनभूत वक्तव्य प्रशंसा योग्य स्तुतिवचन कहना चाहिए (यथा) जिससे कि (शक्रः) सर्वशक्तिमान् समर्थ परमात्मा (नः) हमारे (सुतेषु) निष्पन्न उपासनारसों में (च) और (सख्येषु) सखिभावों—मित्रभावों में (रारणत्) रमण करें—रुचि करें “रारण रमे” [निरु॰ ११.३९]।

भावार्थ - परमात्मा अत्यन्त दोषनिवारक एवं अत्यन्त गुणसाधक है उसकी कृतज्ञता प्रदर्शित करने के लिये स्ववृद्धिकर प्रशंसनीय स्तुतिवचन कहना चाहिये जिससे वह सर्वसमर्थ परमात्मा हमारे उपासनारसों को स्वीकार करने में और हमारे मित्रभावों प्रेमभावों में रमे—रुचि करे—हमें रुचि से अपनावे॥४॥

विशेष - ऋषिः—मधुच्छन्दाः (मीठी इच्छा वाला या मधुपरायण)॥<br>

इस भाष्य को एडिट करें
Top