Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 374
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - जगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
4

च꣣र्षणीधृ꣡तं꣢ म꣣घ꣡वा꣢नमु꣣क्थ्या꣢३꣱मि꣢न्द्रं꣣ गि꣡रो꣢ बृह꣣ती꣢र꣣꣬भ्यनू꣢꣯षत । वा꣣वृधानं꣡ पु꣢रुहू꣣त꣡ꣳ सु꣢वृ꣣क्ति꣢भि꣣र꣡म꣢र्त्यं꣣ ज꣡र꣢माणं दि꣣वे꣡दि꣢वे ॥३७४॥

स्वर सहित पद पाठ

च꣣र्षणीधृ꣡त꣢म् । च꣣र्षणि । धृ꣡त꣢꣯म् । म꣣घ꣡वा꣢नम् । उ꣣क्थ्य꣢꣯म् । इ꣡न्द्र꣢꣯म् । गि꣡रः꣢꣯ । बृ꣣हतीः꣢ । अ꣣भि꣢ । अ꣣नूषत । वावृधान꣢म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । ज꣡र꣢꣯माणम् । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥३७४॥


स्वर रहित मन्त्र

चर्षणीधृतं मघवानमुक्थ्या३मिन्द्रं गिरो बृहतीरभ्यनूषत । वावृधानं पुरुहूतꣳ सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥३७४॥


स्वर रहित पद पाठ

चर्षणीधृतम् । चर्षणि । धृतम् । मघवानम् । उक्थ्यम् । इन्द्रम् । गिरः । बृहतीः । अभि । अनूषत । वावृधानम् । पुरुहूतम् । पुरु । हूतम् । सुवृक्तिभिः । सु । वृक्तिभिः । अमर्त्यम् । अ । मर्त्यम् । जरमाणम् । दिवेदिवे । दिवे । दिवे ॥३७४॥

सामवेद - मन्त्र संख्या : 374
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment

पदार्थ -
(बृहतीः-गिरः) हे हमारी बड़ी बड़ी पुकार वाली वाणियो! तुम (चर्षणीधृतम्) मनुष्यों के धारण करने वाले संरक्षक “चर्षणीधृतः-मनुष्यधृत” [निरु॰ १२.४०] (मघवानम्) प्रशस्त धन वाले—(उक्थ्यम्) प्रशंसनीय—“उक्थ्यं वक्तव्यप्रशंसम्” [निरु॰ ११.२१] (वावृधानम्) हमें बढ़ाने वाले—“वावृधानः-वर्धयमानाः” [निरु॰ १०.२६] (पुरुहूतम्) बहुत प्रकार से—बहुत नामों गुणकर्मों से आमन्त्रित करने योग्य (अमर्त्यम्) मरणधर्मरहित—अजर अमर—(जरमाणम्) स्तुति किए जाते हुए—“जरते अर्चतिकर्मा” [निघं॰ ३.१४] ‘कर्तरि कर्मप्रत्ययः’ (इन्द्रम्) परमात्मा को (सुवृक्तिभिः) सम्यक् दोषवर्जित स्तुतियों से “सुवृक्तिभिः-सुप्रवृक्ताभिः शोभनाभिः स्तुतिभिः” [निरु॰ २.२४] (दिवे-दिवे) दिनदिन—प्रतिदिन (अभ्यनूषत) निरन्तर स्तुति करो।

भावार्थ - हे मेरी बड़ी-बड़ी पुकार वाणियो उक्तियो! तुम मनुष्यों के धारक प्रशस्त धन वाले प्रशंसनीय बढ़ाने वाले बहुत प्रकार से आमन्त्रण के योग्य अमर हमारे द्वारा स्तुत करने योग्य परमात्मा की प्रतिदिन दोषरहित भावनाओं से बार-बार स्तुति करो॥५॥

विशेष - ऋषिः—विश्वामित्रः (सबका मित्र सब जिसके मित्र हों ऐसा उपासक)॥<br>

इस भाष्य को एडिट करें
Top