Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 377
ऋषिः - सव्य आङ्गिरसः
देवता - इन्द्रः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
5
त्य꣢꣫ꣳसु मे꣣षं꣡ म꣢हया स्व꣣र्वि꣡द꣢ꣳ श꣣तं꣡ यस्य꣢꣯ सु꣣भु꣡वः꣢ सा꣣क꣡मी꣢꣯रते । अ꣢त्यं꣣ न꣡ वाज꣢꣯ꣳ हवन꣣स्य꣢द꣣ꣳ र꣢थ꣣मि꣡न्द्रं꣢ ववृत्या꣣म꣡व꣢से सुवृ꣣क्ति꣡भिः꣢ ॥३७७॥
स्वर सहित पद पाठत्य꣢म् । सु । मे꣣ष꣢म् । म꣣हय । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् । श꣣त꣢म् । य꣡स्य꣢꣯ । सु꣣भु꣡वः꣢ । सु꣣ । भु꣡वः꣢꣯ । सा꣣क꣢म् । ई꣡र꣢꣯ते । अ꣡त्य꣢꣯म् । न । वा꣡ज꣢꣯म् । ह꣣वनस्य꣡दम् । ह꣣वन । स्य꣡द꣢꣯म् । र꣡थ꣢꣯म् । इ꣡न्द्र꣢꣯म् । व꣣वृत्याम् । अ꣡व꣢꣯से । सु꣣वृक्ति꣡भिः꣢ । सु꣣ । वृक्ति꣡भिः꣢ ॥३७७॥
स्वर रहित मन्त्र
त्यꣳसु मेषं महया स्वर्विदꣳ शतं यस्य सुभुवः साकमीरते । अत्यं न वाजꣳ हवनस्यदꣳ रथमिन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥३७७॥
स्वर रहित पद पाठ
त्यम् । सु । मेषम् । महय । स्वर्विदम् । स्वः । विदम् । शतम् । यस्य । सुभुवः । सु । भुवः । साकम् । ईरते । अत्यम् । न । वाजम् । हवनस्यदम् । हवन । स्यदम् । रथम् । इन्द्रम् । ववृत्याम् । अवसे । सुवृक्तिभिः । सु । वृक्तिभिः ॥३७७॥
सामवेद - मन्त्र संख्या : 377
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment
पदार्थ -
(त्यं सुमेषं स्वर्विदम्) उस उत्तम सुखसिञ्चन करने वाले तथा मोक्ष सुख प्राप्त कराने वाले परमात्मा को (सुमहय) उत्तमरूप से अर्चित कर “महयति-अर्चति कर्मा” [निघं॰ ३.१४] (यस्य) जिसकी (शतं सुभुवः) सैकड़ों सुभूतियाँ—कल्याण-विभूतियाँ उपासक के अन्दर (साकम्-ईरते) एक साथ प्राप्त होती हैं (रथं हवनस्यदम्) रथ के प्रति आमन्त्रण पर चल पड़ने वाले (वाजम्-अत्यं न) बलवान् घोड़े के समान (इन्द्रम्) परमात्मा को (अवसे) तृप्ति के लिए “अवरक्षणगतिकान्तिप्रीतितृप्ति.......” [भ्वादि॰] (सुवृक्तिभिः) सुप्रवृत्तियों—सत्स्तुतियों द्वारा (आववृत्याम्) पुनः पुनः आवर्तित करूँ—सेवन करूँ।
भावार्थ - परमात्मा सुखसेचक मोक्षानन्द का स्वामी उसे प्राप्त कराने वाला है। उपासक के अन्दर जिसकी कल्याणविभूतियाँ एक साथ सञ्चार करने लगती हैं। रथ के प्रति आमन्त्रण पर चल पड़ने वाले बलवान् घोड़े के समान ईश्वर को उत्तम आचरणों स्तुतियों के द्वारा अपनी तृप्ति के लिए अपने जीवन में पुनः पुनः धारण करूँ॥८॥
विशेष - ऋषिः—सव्यः (मोक्षैश्वर्य का अधिकारी)॥<br>
इस भाष्य को एडिट करें