Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 387
ऋषिः - विश्वमना वैयश्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
4

ए꣢तो꣣ न्वि꣢न्द्र꣣ꣳ स्त꣡वा꣢म꣣ स꣡खा꣢यः꣣ स्तो꣢म्यं꣣ न꣡र꣢म् । कृ꣣ष्टी꣡र्यो विश्वा꣢꣯ अ꣣भ्य꣢꣫स्त्येक꣣ इ꣢त् ॥३८७॥

स्वर सहित पद पाठ

आ꣢ । इ꣣त । उ । नु꣢ । इ꣡न्द्र꣢꣯म् । स्त꣡वा꣢꣯म । स꣡खा꣢꣯यः । स । खा꣣यः । स्तो꣡म्य꣢꣯म् । न꣡र꣢꣯म् । कृ꣣ष्टीः꣢ । यः । वि꣡श्वाः꣢꣯ । अ꣣भ्य꣡स्ति꣢ । अ꣣भि । अ꣡स्ति꣢꣯ । ए꣡कः꣢꣯ । इत् ॥३८७॥


स्वर रहित मन्त्र

एतो न्विन्द्रꣳ स्तवाम सखायः स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥३८७॥


स्वर रहित पद पाठ

आ । इत । उ । नु । इन्द्रम् । स्तवाम । सखायः । स । खायः । स्तोम्यम् । नरम् । कृष्टीः । यः । विश्वाः । अभ्यस्ति । अभि । अस्ति । एकः । इत् ॥३८७॥

सामवेद - मन्त्र संख्या : 387
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment

पदार्थ -
(सखायः) हे उपासक मित्रो! (आ-इत-उ) आओ अवश्य आओ! (नु) शीघ्र (स्तोम्यं नरम्-इन्द्रम्) स्तुत करने योग्य नेता परमात्मा को (स्तवाम) स्तुत करें (यः) जो परमात्मा (एकः-इत्) एक ही—अकेला (विश्वाः कृष्टीः) सब कर्म—करने वाली प्रजाओं—मनुष्यों को “कृष्टय इति मनुष्यनाम कर्मवन्तो भवन्ति” [निरु॰ १०.२२] (अभ्यस्ति) कर्मफल प्रदान करने के लिए अभिभूत करता है—स्वाधीन करता है।

भावार्थ - स्तुति योग्य अपने नेता परमात्मा की स्तुति हम किया करें वह कर्म करने वाले कर्मयोनि मनुष्यों का अकेला स्वामी कर्मफल दाता है उससे भिन्न की स्तुति न करें, स्तुति करना भी शुभकर्म है इस शुभकर्म का फल शुभ देगा ही॥७॥

विशेष - ऋषिः—विश्वमना वैयश्वः (विशेष-संस्कृत इन्द्रिय घोड़े रखने में सम्पन्न—समर्थ और सबके प्रति समान मनोभाव वाला उपासक)॥<br>

इस भाष्य को एडिट करें
Top