Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 412
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
6
इ꣢न्द्र꣣ तु꣢भ्य꣣मि꣡दद्रि꣣वो꣡ऽनु꣢त्तं वज्रिन्वी꣣꣬र्य꣢꣯म् । य꣢꣯द्ध꣣ त्यं꣢ मा꣣यि꣡नं꣢ मृ꣣गं꣢꣫ तव꣣ त्य꣢न्मा꣣य꣡याव꣢꣯धी꣣र꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१२॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । तु꣢भ्य꣢꣯म् । इत् । अ꣣द्रिवः । अ । द्रिवः । अ꣡नु꣢꣯त्तम् । अ । नु꣣त्तम् । वज्रिन् । वीर्य꣢꣯म् । यत् । ह꣣ । त्य꣢म् । मा꣣यि꣡न꣢म् । मृ꣣ग꣢म् । त꣡व꣢꣯ । त्यत् । मा꣣य꣡या꣢ । अ꣡व꣢꣯धीः । अ꣡र्च꣢꣯न् । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥४१२॥
स्वर रहित मन्त्र
इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ॥४१२॥
स्वर रहित पद पाठ
इन्द्र । तुभ्यम् । इत् । अद्रिवः । अ । द्रिवः । अनुत्तम् । अ । नुत्तम् । वज्रिन् । वीर्यम् । यत् । ह । त्यम् । मायिनम् । मृगम् । तव । त्यत् । मायया । अवधीः । अर्चन् । अनु । स्वराज्यम् । स्व । राज्यम् ॥४१२॥
सामवेद - मन्त्र संख्या : 412
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 7;
Acknowledgment
पदार्थ -
(अद्रिवः-वज्रिन्) हे आदरणीय ओजस्वी! (इन्द्र) ऐश्वर्यवन् परमात्मन्! (तुभ्यम्-इत्) तेरे लिये—तेरा ही (अनुत्तं वीर्यम्) न ह्रसित होने वाला बल है (यत्-ह) जो कि (तं मायिनं मृगम्) उस माया—प्रकृति वाले—प्राकृतिक घातक बन्धनरूप विषयमृग को “मायां तु प्रकृतिं विद्यात्” [श्वेता॰] (मायया-अवधीः) प्रज्ञा से मार दिया—मार देता है (त्यत् तव) वह तेरा ही बल है (स्वराज्यम्-अनु-अर्चन्) स्वराज्य आत्मराज्य को लक्ष्य कर तेरी अर्चना करता हुआ मैं उपासना करता हूँ।
भावार्थ - हे आदरणीय ओजस्वी परमात्मन्! तेरा बल न दबने वाला अचूक है जिससे मायिक प्राकृतिक मन मानस विषयकाम को तूने मार दिया—मार देता है—दिव्य बना दिया है अतः मैं आत्मराज्य को लक्ष्य कर तेरी उपासना करता हूँ॥४॥
विशेष - ऋषिः—गोतमः (परमात्मा में अत्यन्त गतिमान्)॥<br>
इस भाष्य को एडिट करें