Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 445
ऋषिः - त्रसदस्युः देवता - इन्द्रः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
2

अ꣡र्च꣢न्त्य꣣र्कं꣢ म꣣रु꣡तः꣢ स्व꣣र्का꣡ आ स्तो꣢꣯भति श्रु꣣तो꣢꣫ युवा꣣ स꣡ इन्द्रः꣢꣯ ॥४४५॥

स्वर सहित पद पाठ

अ꣡र्च꣢꣯न्ति । अ꣣र्कं꣢ । म꣣रु꣡तः꣢ । स्व꣣र्काः꣢ । सु꣣ । अर्काः꣢ । आ । स्तो꣣भति । श्रुतः꣢ । यु꣡वा꣢꣯ । सः । इ꣡न्द्रः꣢꣯ ॥४४५॥


स्वर रहित मन्त्र

अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥४४५॥


स्वर रहित पद पाठ

अर्चन्ति । अर्कं । मरुतः । स्वर्काः । सु । अर्काः । आ । स्तोभति । श्रुतः । युवा । सः । इन्द्रः ॥४४५॥

सामवेद - मन्त्र संख्या : 445
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment

पदार्थ -
(स्वर्काः-मरुतः) शोभन मन्त्र—मन वाले या स्तोम—स्तुति समूह वाले “अर्को मन्त्रो भवति” [निरु॰ ५.४] “अर्कैरर्चनीयैः स्तोमैः” [निरु॰ ६.२३] दिव्य विद्वान् मुमुक्षुजन या अध्यात्मयाजी जन “मरुतो देवविश” [श॰ २.५.१.१३] (अर्कम्-अर्चन्ति) अर्चनीय परमात्मदेव को अर्चित करते हैं “अर्को देवो भवति” [निरु॰ ५.४] (सः श्रुतः-युवाः-इन्द्रः) वह प्रसिद्ध सदायुवा—अजर परमात्मा (आस्तोभति) इनको स्तोभित करता है, अपने साथ संयुक्त करता है।

भावार्थ - शोभन मनन वाले, शोभन स्तुतिसमूह वाले या मुमुक्षुजन या आत्मयाजीजन परमात्मा की अर्चना करते हैं, वह प्रसिद्ध अजर परमात्मा भी उन्हें आलिङ्गित करता है॥९॥

विशेष - ऋषिः—सम्पातः (परमात्मा से मेल करने वाला उपासक)॥<br>

इस भाष्य को एडिट करें
Top