Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 458
ऋषिः - गौराङ्गिरसः
देवता - सूर्यः
छन्दः - अतिजगती
स्वरः - निषादः
काण्ड नाम - ऐन्द्रं काण्डम्
7
अ꣣य꣢ꣳ स꣣ह꣢स्र꣣मा꣡न꣢वो दृ꣣शः꣡ क꣢वी꣣नां꣢ म꣣ति꣢꣫र्ज्योति꣣र्वि꣡ध꣢र्म । ब्र꣣ध्नः꣢ स꣣मी꣡ची꣢रु꣣ष꣢सः꣣ स꣡मै꣢रयदरे꣣प꣢सः꣣ स꣡चे꣢त꣣सः स्व꣡स꣢रे मन्यु꣣म꣡न्त꣢श्चि꣣ता꣢ गोः ॥४५८॥
स्वर सहित पद पाठअ꣣य꣢म् । स꣣ह꣡स्र꣢म् । आ꣡न꣢꣯वः । दृ꣣शः꣢ । क꣣वीना꣢म् । म꣣तिः꣢ । ज्यो꣡तिः꣢꣯ । वि꣡ध꣢꣯र्म । वि । ध꣣र्म । ब्रध्नः꣢ । स꣣मी꣡चीः꣢ । स꣣म् । ई꣡चीः꣢꣯ । उ꣣ष꣡सः꣢ । सम् । ऐ꣣रयत् । अरेप꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स꣡चे꣢꣯तसः । स । चे꣣तसः । स्व꣡स꣢꣯रे । म꣣न्युम꣡न्तः꣢ । चि꣣ताः꣢ । गोः ॥४५८॥
स्वर रहित मन्त्र
अयꣳ सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म । ब्रध्नः समीचीरुषसः समैरयदरेपसः सचेतसः स्वसरे मन्युमन्तश्चिता गोः ॥४५८॥
स्वर रहित पद पाठ
अयम् । सहस्रम् । आनवः । दृशः । कवीनाम् । मतिः । ज्योतिः । विधर्म । वि । धर्म । ब्रध्नः । समीचीः । सम् । ईचीः । उषसः । सम् । ऐरयत् । अरेपसः । अ । रेपसः । सचेतसः । स । चेतसः । स्वसरे । मन्युमन्तः । चिताः । गोः ॥४५८॥
सामवेद - मन्त्र संख्या : 458
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment
पदार्थ -
(अयम्) यह सर्वत्र सरणशील प्रकाशस्वरूप परमात्मा (सहस्रमानवः-दृशः) सर्वमानव मननशील मानने वाले जन जिसके हैं ऐसा “सर्वं वै सहस्रम्” [कौ॰ ११.७] दर्शनीय (कवीनां मतिः) मेधावी ऋषियों का भी मननीय माननीय ऋषि अन्तर्यामी “कविः मतिः-मेधाविनाम” [निघं॰ ३.१५] (ज्योतिः-विधर्म) ज्योतिःस्वरूप है धर्म का विधानकर्ता है “विधर्म भवति धर्मस्य विधृत्यै” [तां॰ १५.५.३१] (ब्रध्नः) महान् देव “ब्रध्नः-महन्नाम” [निघं॰ ३.३] (समीचीः) सम्यक् प्राप्त होने वाली—(अरेपसः) निर्दोष—(सचेतसः) सर्वविधान करने वाली—(उषसः) अज्ञानदग्ध करने वाली ज्ञानरश्मियों को (समैरयत्) वेद द्वारा प्रेरित करता है, तथा (स्वसरे) हृदयगृह में (मन्युमन्तः-चिताः-गोः ‘गाः’) कान्ति वाली ज्ञानरश्मियों को प्रेरित करता है।
भावार्थ - परमात्मा सब मननशील मानने वाले जनों का दर्शनीय, मेधावी ऋषियों का भी मननीय परमर्षि अन्तर्यामी यथार्थ नियम विधाता उपासनीय है, वह सम्यक् प्राप्त होनेवाली निर्दोष सचेत करने वाली ज्ञानरश्मियों को वेद द्वारा उपासक के हृदय में प्रेरित करता है॥२॥
टिप्पणी -
[*33. “अङ्गिरा उ ह्यग्निः” [श॰ १.४.१.२५]।“गौः स्तोतृनाम” [निघं॰ ३.१६]।]
विशेष - ऋषिः—गौराङ्गिरसः (अग्निविद्या में कुशल परमात्म स्तोता*33)॥ देवता—सूर्यः (ज्योतिः प्रेरक परमात्मा)॥<br>
इस भाष्य को एडिट करें