Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 504
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
3

वृ꣡षा꣢ सोम द्यु꣣मा꣡ꣳ अ꣢सि꣣ वृ꣡षा꣢ देव꣣ वृ꣡ष꣢व्रतः । वृ꣡षा꣣ ध꣡र्मा꣢णि दध्रिषे ॥५०४॥

स्वर सहित पद पाठ

वृ꣡षा꣢꣯ । सो꣣म । द्युमा꣢न् । अ꣣सि । वृ꣡षा꣢꣯ । दे꣣व । वृ꣡ष꣢꣯व्रतः । वृ꣡ष꣢꣯ । व्र꣣तः । वृ꣡षा꣢꣯ । ध꣡र्मा꣢꣯णि । द꣣ध्रिषे ॥५०४॥


स्वर रहित मन्त्र

वृषा सोम द्युमाꣳ असि वृषा देव वृषव्रतः । वृषा धर्माणि दध्रिषे ॥५०४॥


स्वर रहित पद पाठ

वृषा । सोम । द्युमान् । असि । वृषा । देव । वृषव्रतः । वृष । व्रतः । वृषा । धर्माणि । दध्रिषे ॥५०४॥

सामवेद - मन्त्र संख्या : 504
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! तू (वृषा द्युमान्) कामनावर्षक वीर्यवान् सामर्थ्यवान् है “द्युमत्तमेति वीर्यवत्तमेत्येतत्” [श॰ ६.२.१.३२] (असि) है (देव) हे दिव्यगुण परमात्मन्! तू (वृषा वृषव्रतः) सुखवर्षक धर्मव्रत—धर्म्यकर्म—यथार्थ कर्म वाला है (वृषा धर्माणि दध्रिषे) स्वयं धर्मस्वरूप होता हुआ धर्मों—नियमों को धारण करता है।

भावार्थ - हे शान्तस्वरूप परमात्मन्! तू कामनावर्षक सामर्थ्यवान् है। हे दिव्यगुण वाले परमात्मन्! तू सुखवर्षक धर्मव्रत—धर्म-कर्म वाला स्वयं धर्मरूप हुआ धर्मों नियमों को धारण करता है उन्हें चलाता है॥८॥

विशेष - ऋषिः—कश्यपः (द्रष्टा—परमात्मज्ञानी उपासक)॥<br>

इस भाष्य को एडिट करें
Top