Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 517
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - पावमानं काण्डम्
2
मृ꣣ज्य꣡मा꣢नः सुहस्त्या समु꣣द्रे꣡ वाच꣢꣯मिन्वसि । र꣣यिं꣢ पि꣣श꣡ङ्गं꣢ बहु꣣लं꣡ पु꣢रु꣣स्पृ꣢हं꣣ प꣡व꣢माना꣣꣬भ्य꣢꣯र्षसि ॥५१७॥
स्वर सहित पद पाठमृ꣣ज्य꣡मा꣢नः । सु꣣हस्त्या । सु । हस्त्य । समुद्रे꣢ । स꣣म् । उद्रे꣢ । वा꣡च꣢꣯म् । इ꣣न्वसि । रयि꣢म् । पि꣣श꣡ङ्ग꣢म् । ब꣣हुल꣢म् । पु꣣रुस्पृ꣡ह꣢म् । पु꣣रु । स्पृ꣡ह꣢꣯म् । प꣡व꣢꣯मान । अ꣣भि꣢ । अ꣣र्षसि ॥५१७॥
स्वर रहित मन्त्र
मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि । रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥५१७॥
स्वर रहित पद पाठ
मृज्यमानः । सुहस्त्या । सु । हस्त्य । समुद्रे । सम् । उद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरुस्पृहम् । पुरु । स्पृहम् । पवमान । अभि । अर्षसि ॥५१७॥
सामवेद - मन्त्र संख्या : 517
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment
पदार्थ -
(सुहस्त्य) ‘दीर्घाकारश्छान्दसः’ सु—शोभन हस्त्य—हस्तकर्म करने—संसार-रचनकर्म करने में कौशल जिसका है ऐसे (पवमान) आनन्दधारा में आते हुए परमात्मन्! तू (समुद्रे) हृदयाकाश में (मृज्यमानः) प्राप्त होता हुआ “मार्ष्टि गतिकर्मा” [निघं॰ २.१४] (वाचम्-इन्वसि) हमारी स्तुति प्रार्थना को व्याप्त होता है—स्वीकार करता है “इन्वति व्याप्तिकर्मा” [निघं॰ २.१८] (पिशङ्गं पुरुस्पृहं बहुलं रयिम्) सुनहरे अतिकमनीय बहुत आनन्दैश्वर्य को (अभ्यर्षसि) अभिप्राप्त करता है।
भावार्थ - हे जगद्रचनरूप शिल्प कुशल तथा आनन्दधारा में आने वाले परमात्मन्! तू हृदय में प्राप्त होता हुआ हमारी स्तुति-प्रार्थना को स्वीकार करता है, स्वीकार करने के उपलक्ष्य में हमें दिव्य अतिकमनीय बहुत आनन्दैश्वर्य को सम्यक् प्राप्त कराता है॥७॥
विशेष - ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त वसने वाला उपासक)<br>
इस भाष्य को एडिट करें