Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 533
ऋषिः - प्रतर्दनो दैवोदासिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - पावमानं काण्डम्
7
प्र꣡ से꣢ना꣣नीः꣢꣫ शूरो꣣ अ꣢ग्रे꣣ र꣡था꣢नां ग꣣व्य꣡न्ने꣢ति꣣ ह꣡र्ष꣢ते अस्य꣣ से꣡ना꣢ । भ꣣द्रा꣢न्कृ꣣ण्व꣡न्नि꣢न्द्रह꣣वा꣡न्त्सखि꣢꣯भ्य꣣ आ꣢꣯ सोमो꣣ व꣡स्त्रा꣢ रभ꣣सा꣡नि꣢ दत्ते ॥५३३॥
स्वर सहित पद पाठप्र꣢ । से꣣नानीः꣢ । से꣣ना । नीः꣢ । शू꣡रः꣢꣯ । अ꣢ग्रे꣣ । र꣡था꣢꣯नाम् । ग꣣व्य꣢न् । ए꣣ति । ह꣡र्ष꣢꣯ते । अ꣣स्य । से꣡ना꣢꣯ । भ꣣द्रा꣢न् । कृ꣣ण्व꣢न् । इ꣣न्द्रहवा꣢न् । इ꣣न्द्र । हवा꣢न् । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः । आ꣢ । सो꣡मः꣢꣯ । व꣡स्त्रा꣢꣯ । र꣣भसा꣡नि꣢ । द꣣त्ते ॥५३३॥
स्वर रहित मन्त्र
प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना । भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥५३३॥
स्वर रहित पद पाठ
प्र । सेनानीः । सेना । नीः । शूरः । अग्रे । रथानाम् । गव्यन् । एति । हर्षते । अस्य । सेना । भद्रान् । कृण्वन् । इन्द्रहवान् । इन्द्र । हवान् । सखिभ्यः । स । खिभ्यः । आ । सोमः । वस्त्रा । रभसानि । दत्ते ॥५३३॥
सामवेद - मन्त्र संख्या : 533
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment
पदार्थ -
(शूरः) प्रगतिशील “शूरः शवतेर्गर्तिकर्मणः” [निरु॰ ४.१३] (सेनानीः) इन्द्रियगण—सेना का नेता प्रेरक मन (रथानाम्) शरीररथों के (गव्यन्) गौओं—इन्द्रियों को स्वानुकूल चाहता हुआ चलाता हुआ (अग्रे प्र-एति) आगे प्रबल होकर चलता है पुनः (अस्य सेना हर्षते) इसकी इन्द्रियगण सेना अलीक हो जाती है—विषय प्रवृत्ति को त्याग देती है “हृषु अलीके” [भ्वादि॰] तभी (सोमः) शान्तस्वरूप परमात्मा (इन्द्रहवान्) मन के आह्वानों—भावों को “यन्मनः स इन्द्रः” [गो॰ २.४.११] (भद्रान्) कल्याणरूप (कृण्वन्) करने—बनाने के हेतु (सखिभ्यः) मित्ररूप जीवन्मुक्त उपासकों के लिये मोक्ष में (रभसानि वस्त्रा) महान् विशाल “रभसः-महन्नाम” [निघं॰ ३.३] वस्त्रतुल्य आच्छादनों—रक्षणों को (आ) समन्तरूप से (दत्ते) देता है।
भावार्थ - जब शरीररथ के इन्द्रिय घोड़ों का नेता मन उन्हें स्ववश चलाता है तो वे अलीक हो जाती हैं, अपनी अपनी विषयव्यसन प्रवृत्ति को त्याग देती हैं। तब शान्तस्वरूप परमात्मा मन के भावों को कल्याणरूप में सफल करता हुआ मित्ररूप मुमुक्षु उपासकों या जीवन्मुक्तों के लिये मोक्ष में वस्त्रतुल्य विशाल आच्छादनों—रक्षणों को समन्तरूप से देता है॥१॥
विशेष - ऋषिः—प्रतर्दनः (काम आदि दोषों को नष्ट करने वाला उपासक)॥<br>
इस भाष्य को एडिट करें