Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 560
ऋषिः - रेणुर्वैश्वामित्रः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
6

त्रि꣡र꣢स्मै स꣣प्त꣢ धे꣣न꣡वो꣢ दुदुह्रिरे स꣣त्या꣢मा꣣शि꣡रं꣢ पर꣣मे꣡ व्यो꣢मनि । च꣣त्वा꣢र्य꣣न्या꣡ भुव꣢꣯नानि नि꣣र्णि꣢जे꣣ चा꣡रू꣢णि चक्रे꣣ य꣢दृ꣣तै꣡रव꣢꣯र्धत ॥५६०॥

स्वर सहित पद पाठ

त्रिः꣢ । अ꣣स्मै । सप्त꣢ । धे꣣न꣡वः꣢ । दु꣣दुह्रिरे । सत्या꣢म् । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । प꣣रमे꣢ । व्यो꣢मन् । वि । ओ꣣मनि । चत्वा꣡रि꣢ । अ꣣न्या꣢ । अ꣣न् । या꣢ । भु꣡व꣢꣯नानि । नि꣣र्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । चा꣡रू꣢꣯णि । च꣣क्रे । य꣢त् । ऋ꣣तैः꣢ । अ꣡व꣢꣯र्धत ॥५६०॥


स्वर रहित मन्त्र

त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥५६०॥


स्वर रहित पद पाठ

त्रिः । अस्मै । सप्त । धेनवः । दुदुह्रिरे । सत्याम् । आशिरम् । आ । शिरम् । परमे । व्योमन् । वि । ओमनि । चत्वारि । अन्या । अन् । या । भुवनानि । निर्णिजे । निः । निजे । चारूणि । चक्रे । यत् । ऋतैः । अवर्धत ॥५६०॥

सामवेद - मन्त्र संख्या : 560
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

पदार्थ -
(परमे व्योमन्) श्रेष्ठ हृदय अवकाश में प्राप्त होने के निमित्त (अस्मै) इस सोम—शान्तस्वरूप परमात्मा के लिये (सप्त धेनवः) सात गायत्री आदि छन्दोमयी वाणियां “धेनुः-वाक्” [निघं॰ १।११] (त्रिः) स्तुति प्रार्थना उपासना तीन में आवृत हुई (सत्याम्-आशिरम्) सत्य आश्रयरूप चिति—आत्मशक्ति को (दुदुहिरे) दुहती हैं—समर्पित करती हैं (चत्वारि चारूणि-अन्या भुवनानि) चार ज्ञान साधन—मन बुद्धि चित्त अहङ्कार सुन्दरज्ञान साधन अननीय मानव जीवन के उपयोगी इच्छादि भावनापूर्ण अन्तःकरणों को (निर्णिजे) शुद्ध करने—निर्दोष—सगुण करने के लिये (चक्रे) बनाता है (यत्) यतः (ऋतैः अवर्धत) इस प्रकार सदाचरणों से बढ़ता है—साक्षात् होता है।

भावार्थ - सत्त्वगुणपूर्ण हृदयावकाश में प्राप्ति के निमित्त शान्तस्वरूप परमात्मा के लिये सात गायत्री आदि छन्दोमयी वाणियाँ स्तुति-प्रार्थना-उपासनाक्रमों में आई हुई चित्ति शक्ति—आत्मा को समर्पित करती हैं तथा चार ज्ञान साधन मन, बुद्धि, चित्त, अहङ्कार, जीवनोपयोगी इच्छादि भावनापूर्ण अन्तःकरण को शुद्ध करता है—उपासक के अन्दर साक्षात् होता है॥७॥

विशेष - ऋषिः—रेणुर्वैश्वामित्रः (सर्वमित्र से सम्बद्ध सूक्ष्मज्ञानवान्)॥<br>

इस भाष्य को एडिट करें
Top