Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 594
ऋषिः - आत्मा
देवता - अन्नम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
6
अ꣣ह꣡म꣢स्मि प्रथम꣣जा꣡ ऋ꣣त꣢स्य꣣ पू꣡र्वं꣢ दे꣣वे꣡भ्यो꣢ अ꣣मृ꣡त꣢स्य꣣ ना꣡म꣢ । यो꣢ मा꣣ द꣡दा꣢ति꣣ स꣢꣫ इदे꣣व꣡मा꣢वद꣣ह꣢꣫मन्न꣣म꣡न्न꣢म꣣द꣡न्त꣢मद्मि ॥५९४
स्वर सहित पद पाठअ꣣ह꣢म् । अ꣣स्मि । प्रथमजाः꣢ । प्र꣣थम । जाः꣢ । ऋ꣣त꣡स्य꣢ । पू꣡र्व꣢꣯म् । दे꣣वे꣡भ्यः꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । ना꣡म꣢꣯ । यः । मा꣣ । द꣡दा꣢꣯ति । सः । इत् । ए꣣व꣢ । मा꣣ । अवत् । अह꣢म् । अ꣡न्न꣢꣯म् । अ꣡न्न꣢꣯म् । अ꣣द꣡न्त꣢म् । अ꣣द्मि ॥५९४॥
स्वर रहित मन्त्र
अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥५९४
स्वर रहित पद पाठ
अहम् । अस्मि । प्रथमजाः । प्रथम । जाः । ऋतस्य । पूर्वम् । देवेभ्यः । अमृतस्य । अ । मृतस्य । नाम । यः । मा । ददाति । सः । इत् । एव । मा । अवत् । अहम् । अन्नम् । अन्नम् । अदन्तम् । अद्मि ॥५९४॥
सामवेद - मन्त्र संख्या : 594
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
पदार्थ -
(ऋतस्य) वेदज्ञान का “ब्रह्म वा ऋतम्” [श॰ ४.१.४.१०] (प्रथमजाः) ‘प्रथमः सन् जनयिता’ प्रथम होता हुआ जनयिता—आविष्कर्ता—प्रकाशक (देवेभ्यः) उत्कृष्ट विद्वानों के लिये (अमृतस्य) मोक्षसुख का (पूर्वं नाम) शाश्वत नमानेवाले “नाम सन्नामयति” [निरु॰ ४.२७] (अहम्-अस्मि) मैं परमात्मा हूँ (यः) जो (मा ददाति) ‘मह्यम्-ङेस्थानेऽम् प्रत्ययश्छान्दसः’ मेरे लिये अपने को देता है—समर्पित करता है (सः-इत्-एवम्-आवत्) वह ही हाँ मुझे आलिङ्गित करता है “अवरक्षण.....आलिङ्गन..... वृद्धिषु” [भ्वादि॰] (अहम्-अन्नम्) कारण कि मैं उसका अन्न हूँ—अन्नरूप आत्मा—आधार हूँ “अन्नं वै सर्वेषां भूतानामात्मा” [गो॰ २.१.३] (अन्नम्-अदन्तम्-अद्मि) अन्नरूप तुझ खाते हुए को मैं खाता हूँ, अपने अन्दर ग्रहण करता हूँ—स्वीकार करता हूँ “अत्ता चराचरग्रहणात्” [वेदान्त दर्शनम्] कारण कि वह मुझे अपनाता है, मैं उसे अपनाता हूँ।
भावार्थ - वेदज्ञान का प्रथम से प्रकाशक तथा जीवन्मुक्तों के लिये अमृत मोक्षानन्द को शाश्वतिक नमाने वाला—प्राप्त कराने वाला मैं परमात्मा हूँ, जो मुझे अपना समर्पण करता है, वह ही मेरा आलिङ्गन करता है, उसका मैं अन्नरूप आत्मा आधार हूँ, अन्नरूप मुझे खाते हुए को मैं खाता हूँ, अपने अन्दर स्वीकार करता हूँ—अपनाता हूँ॥९॥
टिप्पणी -
[*46. “अन्नं वै सर्वेषां भूतानामात्मा” [गो॰ २.१.२]।]
विशेष - ऋषिः—आत्मा (आत्मानुभूति वाला उपासक)॥ देवता—अन्नम् (सब भूतों का आत्मा—परमात्मा*46)॥<br>
इस भाष्य को एडिट करें