Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 600
ऋषिः - गृत्समदः शौनकः देवता - वायुः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
10

नि꣣यु꣡त्वा꣢꣯न्वाय꣣वा꣡ ग꣢ह्य꣣य꣢ꣳ शु꣣क्रो꣡ अ꣢यामि ते । ग꣡न्ता꣢सि सुन्व꣣तो꣢ गृ꣣ह꣢म् ॥६००॥

स्वर सहित पद पाठ

नि꣣यु꣡त्वा꣢न् । नि꣣ । यु꣡त्वा꣢꣯न् । वा꣣यो । आ꣢ । ग꣣हि । अय꣢म् । शु꣣क्रः꣢ । अ꣣यामि । ते । ग꣡न्ता꣢꣯ । अ꣣सि । सुन्वतः꣢ । गृ꣣ह꣢म् ॥६००॥


स्वर रहित मन्त्र

नियुत्वान्वायवा गह्ययꣳ शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम् ॥६००॥


स्वर रहित पद पाठ

नियुत्वान् । नि । युत्वान् । वायो । आ । गहि । अयम् । शुक्रः । अयामि । ते । गन्ता । असि । सुन्वतः । गृहम् ॥६००॥

सामवेद - मन्त्र संख्या : 600
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment

पदार्थ -
(वायो) हे अध्यात्म जीवनप्रद परमात्मन्! तू (नियुत्वान्) मुमुक्षुजनों का आधार तथा सर्वेश्वर होता हुआ “वायुर्देवानां विशां नेता नियुतो देवानां विशः” [काठ॰ १२.१३] “नियुत्वान्-ईश्वरनाम” [निघं॰ २.१२] (आगहि) आ—प्राप्त हो (ते) तेरे लिये (शुक्रः-अयामि) निर्मल उपासनारस “शुक्रः-निर्मलः सोमः” [श॰ ३.३.३.६] “वायवायाहि दर्शत इमे सोमा अरं कृताः” [ऋ॰ १.२.१] ‘इति यथा’ मेरे द्वारा नियत है—समर्पित है (सुन्वतः-गृहं गन्तासि) उपासनारस के निष्पादन करने वाले उपासक के हृदयसदन को प्राप्त होता है।

भावार्थ - हे अध्यात्मजीवनप्रद परमात्मन्! तू सर्वेश्वर मुमुक्षुजनों का आधार होता हुआ मेरे हृदयसदन में आ जा, तेरे लिये उपासनारस समर्पित है, तुझे निश्चय आना होगा॥६॥

विशेष - ऋषिः—गृत्समदः (मेधावी और परमात्मा की उपासना में तृप्त)॥ देवता—वायुः (अध्यात्म जीवनदाता परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top