Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 607
ऋषिः - गृत्समदः शौनकः
देवता - अपांनपात्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
7
स꣢म꣣न्या꣡ यन्त्युप꣢꣯यन्त्य꣣न्याः꣡ स꣢मा꣣न꣢मू꣣र्वं꣢ न꣣꣬द्य꣢꣯स्पृणन्ति । त꣢मू꣣ शु꣢चि꣣ꣳ शु꣡च꣢यो दीदि꣣वा꣡ꣳस꣢म꣣पा꣡न्नपा꣢꣯त꣣मु꣡प꣢ य꣣न्त्या꣡पः꣢ ॥६०७॥
स्वर सहित पद पाठस꣢म् । अ꣣न्याः꣢ । अ꣣न् । याः꣢ । य꣡न्ति꣢꣯ । उ꣡प꣢꣯ । य꣣न्ति । अन्याः꣢ । अ꣣न् । याः꣢ । स꣣मान꣢म् । स꣣म् । आन꣢म् । ऊ꣣र्व꣢म् । न꣣द्यः꣢꣯ । पृ꣣णन्ति । त꣢म् । उ꣣ । शु꣡चि꣢꣯म् । शु꣡चयः꣢꣯ । दी꣣दिवाँ꣡स꣢म् । अ꣣पा꣢म् । न꣡पा꣢꣯तम् । उ꣡प꣢꣯ । य꣣न्ति । आ꣡पः꣢꣯ ॥६०७॥
स्वर रहित मन्त्र
समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसमपान्नपातमुप यन्त्यापः ॥६०७॥
स्वर रहित पद पाठ
सम् । अन्याः । अन् । याः । यन्ति । उप । यन्ति । अन्याः । अन् । याः । समानम् । सम् । आनम् । ऊर्वम् । नद्यः । पृणन्ति । तम् । उ । शुचिम् । शुचयः । दीदिवाँसम् । अपाम् । नपातम् । उप । यन्ति । आपः ॥६०७॥
सामवेद - मन्त्र संख्या : 607
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
पदार्थ -
(समानम्-ऊर्वम्) समान—एक ही नदियों के आश्रयरूप आच्छादन या वरण करने वाले महानद समुद्र को “ऊर्वी उर्व्यः-नदीनाम” [निघं॰ १.१३] “उर्वी-ऊर्णोते वृणोतेरित्यौपमन्यवः” [निरु॰ २.२७] ‘छान्दसं रूपम्’ (नद्यः पृणन्ति) नदियाँ तृप्त करना चाहती हैं—भरना चाहती हैं ‘अन्तर्गत सन्नर्थः’ अथवा (नद्यः-स्पृणन्ति) नदियाँ समुद्र की ओर चलती हैं, जाती हैं “स्पृ प्रीतिचलनयोः” [स्वादि॰] ‘विकरण व्यत्ययेन श्ना’ परन्तु उनमें (अन्याः-उपयन्ति) सब नहीं विरली नदियाँ समुद्र को प्राप्त होती हैं। इसी प्रकार (शुचयः-आपः) पवित्र—पापरहित एवं ज्ञानवैराग्य से प्रकाशमान आध्यात्मिक आप्तमनुष्य “आपोऽक्षिति या इमा एषु लोकेषु याश्चेमा अध्यात्मम्” [कौ॰ ७.४] “मनुष्या वा आपश्चन्द्राः” [श॰ ७.३.१.२०] (तम्-उ) उस ही (शुचिं दीदिवांसम्) पवित्र—पापसम्पर्करहित सर्वज्ञ अत्यन्त प्रकाशमान—(अपान्नपातम्) आप्तजनों को न गिराने वाले परमात्मा को (उपयन्ति) प्राप्त होते हैं।
भावार्थ - जैसे अपने वरने वाले समानरूप समुद्र को नदियाँ भरना या प्राप्त होना चाहती हैं, परन्तु विरली नदियाँ समुद्र तक पहुँचती हैं, ऐसे ही पवित्र निष्पाप ज्ञानवैराग्य से प्रकाशमान आध्यात्मिक आप्त मनुष्य इस अपने इष्टदेव पवित्र निष्पाप सर्वज्ञ अत्यन्त प्रकाशमान आप्त मुमुक्षुओं को अपनाने वाले परमात्मा को प्राप्त करते हैं॥
विशेष - ऋषिः—गृत्समदः (स्तुतिकर्ता हर्षालु उपासक)॥ देवता—अग्निः (स्वप्रकाशस्वरूप परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>
इस भाष्य को एडिट करें