Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 615
ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम - आरण्यं काण्डम्
3

भ्रा꣡ज꣢न्त्यग्ने समिधान दीदिवो जि꣣ह्वा꣡ च꣢रत्य꣣न्त꣢रा꣣स꣡नि꣢ । स꣡ त्वं नो꣢꣯ अग्ने꣣ प꣡य꣢सा वसु꣣वि꣢द्र꣣यिं꣡ वर्चो꣢꣯ दृ꣣शे꣡ऽदाः꣢ ॥६१५

स्वर सहित पद पाठ

भ्रा꣡ज꣢꣯न्ती। अ꣣ग्ने । समिधान । सम् । इधान । दीदिवः । जिह्वा꣢ । च꣣रति । अन्तः꣢ । आ꣣स꣡नि꣢ । सः । त्वम् । नः꣣ । अग्ने । प꣡य꣢꣯सा । व꣣सुवि꣢त् । व꣣सु । वि꣢त् । र꣣यि꣢म् । व꣡र्चः꣢꣯ । दृ꣣शे꣢ । दाः꣣ ॥६१५॥


स्वर रहित मन्त्र

भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि । स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशेऽदाः ॥६१५


स्वर रहित पद पाठ

भ्राजन्ती। अग्ने । समिधान । सम् । इधान । दीदिवः । जिह्वा । चरति । अन्तः । आसनि । सः । त्वम् । नः । अग्ने । पयसा । वसुवित् । वसु । वित् । रयिम् । वर्चः । दृशे । दाः ॥६१५॥

सामवेद - मन्त्र संख्या : 615
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

पदार्थ -
(समिधान दीदिवः-अग्ने) हे सम्यक् प्रकाशमान अन्यों को प्रकाशित करने वाले अग्रणायक परमात्मन्! (भ्राजन्ती जिह्वा) तेरे गुणों का प्रकाश करती हुई वाक्—वाणी “जिह्वा वाङ्नाम” [निघं॰ १.११] (आसनि-अन्तः-चरति) मुख के अन्दर प्राप्त है (सः-त्वम्) वह तू (वसुविद्-अग्ने) हे धन प्राप्त कराने वाले परमात्मन्! (दृशे) अपने दर्शनार्थ (नः) हमारे लिये (रयिं वर्चः पयसा) पुष्टि—स्वास्थ्य “पुष्टं वै रयिः” [श॰ २.३.४.१३] ब्रह्मवर्चस को प्राणशक्ति के साथ “प्राणः पयः” [श॰ ६.५.४.१५] (अदाः) प्रदान कर।

भावार्थ - हे स्वयं प्रकाशमान अन्यों को प्रकाशित करने वाले अग्रणायक परमात्मन्! तेरे गुणों का प्रकाश करती हुई वाणी मेरे मुख के अन्दर प्राप्त है। यह तेरी स्तुति करती रहती है, इस प्रतीकार में तू अपने दर्शनार्थ हमारे लिये पुष्टि स्वास्थ्य प्राणशक्ति और ब्रह्मवर्चस प्रदान कर॥१॥

विशेष - ऋषिः—वामदेवः (वननीय परमात्मदेव वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—पंक्तिः॥<br>

इस भाष्य को एडिट करें
Top