Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 67
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
3

मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म् । क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥६७॥

स्वर सहित पद पाठ

मू꣣र्धान꣢म् । दि꣣वः꣢ । अ꣣रति꣢म् । पृ꣣थिव्याः꣢ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣ते꣢ । आ । जा꣣त꣢म् । अ꣣ग्नि꣢म् । क꣣वि꣢म् । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । अ꣡ति꣢꣯थिम् । ज꣡ना꣢꣯नाम् । आ꣣स꣢न् । नः꣣ । पा꣡त्र꣢꣯म् । ज꣣नयन्त । देवाः꣢ ॥६७॥


स्वर रहित मन्त्र

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥६७॥


स्वर रहित पद पाठ

मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । वैश्व । नरम् । ऋते । आ । जातम् । अग्निम् । कविम् । सम्राजम् । सम् । राजम् । अतिथिम् । जनानाम् । आसन् । नः । पात्रम् । जनयन्त । देवाः ॥६७॥

सामवेद - मन्त्र संख्या : 67
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment

पदार्थ -
(दिवः—मूर्धानम्) द्युलोक के मूर्धारूप को—द्युलोक से भी परे वर्तमान को (पृथिव्याः-अरतिम्) पृथिवीलोक के स्तर—निम्नरूप—पृथिवी के भी अवर वर्तमान को (कविं सम्राजम्) क्रान्तदर्शी सम्यक् सर्वत्र राजमान—(जनानाम्-अतिथिम्) जन्यमान प्राणीमात्र के सत्करणीय—(नः-आसन्-पात्रम्) हमारे प्रमुख पूजापात्र (ऋत-आजातम्) अध्यात्म यज्ञ में प्रसिद्ध होने वाले (वैश्वानरम्-अग्निम्) विश्वनायक परमात्मा को (देवाः-जनयन्त) ध्यानी मुमुक्षुजन अपने अन्दर प्रसिद्ध करते हैं—साक्षात् करते हैं।

भावार्थ - परमात्मा द्युलोक के ऊपर और उसके सम्भालने वाला है तथा पृथिवीलोक निम्नस्तर और उसके भी सम्भालने वाला विश्वनायक है वह सर्वज्ञ विश्व का सम्राट् मनुष्यों का सत्करणीय अतिथि और पूजा का प्रमुख पात्र है उसे ध्यान यज्ञ में मुमुक्षुजन साक्षात् करते हैं॥५॥

विशेष - ऋषिः—भारद्वाजः (परमात्मा के अर्चनबल को धारण करने में कुशल उपासक*10)॥<br>

इस भाष्य को एडिट करें
Top