Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 676
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - प्रगाथः(विषमा बृहती समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

दु꣣हान꣡ ऊध꣢꣯र्दि꣣व्यं꣡ मधु꣢꣯ प्रि꣣यं꣢ प्र꣣त्न꣢ꣳ स꣣ध꣢स्थ꣣मा꣡स꣢दत् । आ꣣पृ꣡च्छ्यं꣢ ध꣣रु꣡णं꣢ वा꣣꣬ज्य꣢꣯र्षसि꣣ नृ꣡भि꣢र्धौ꣣तो꣡ वि꣢चक्ष꣣णः꣢ ॥६७६॥

स्वर सहित पद पाठ

दु꣣हा꣢नः । ऊ꣡धः꣢꣯ । दि꣣व्य꣢म् । म꣡धु꣢꣯ । प्रि꣣य꣢म् । प्र꣣त्न꣢म् । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣡म् । आ꣢ । अ꣣सदत् । आ꣣पृ꣡च्छ्य꣢म् । आ꣣ । पृ꣡च्छ्य꣢꣯म् । ध꣣रु꣢ण꣣म् । वा꣣जी꣢ । अ꣣र्षसि । नृ꣡भिः꣢꣯ । धौ꣡तः꣢ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥६७६॥


स्वर रहित मन्त्र

दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नꣳ सधस्थमासदत् । आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥६७६॥


स्वर रहित पद पाठ

दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सधस्थम् । सध । स्थम् । आ । असदत् । आपृच्छ्यम् । आ । पृच्छ्यम् । धरुणम् । वाजी । अर्षसि । नृभिः । धौतः । विचक्षणः । वि । चक्षणः ॥६७६॥

सामवेद - मन्त्र संख्या : 676
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(नृभिः-धौतः-विचक्षणः) मुमुक्षजनों द्वारा परिष्कृत उपासक “नरो ह वै देवविशः” [जै॰ १.२३] (दुहानः) जब हे सोमरूप शान्त आनन्दधारा में आने वाले परमात्मन्! तुझे दुहने वाला अपने अन्दर आकर्षित करने वाला उपासक (मधु प्रियं प्रत्नम्-आपृच्छ्यं धरुणं सधस्थं दिव्यम्-ऊधः-आसदत्) तुझ मीठे प्रिय शाश्वत जिज्ञास्य सर्वाधार साथ रहने वाले हृदयस्थ दिव्य-अलौकिक आनन्दरसपूर्ण को दोहनार्थ प्राप्त होता है, तो (वाजी-अर्षसि) तू अमृत अन्न भोग वाला उपासक को प्राप्त होता है “अमृतोऽन्नं वै वाजः” [जै॰ २.१९३]।

भावार्थ - उत्तम जनों से शिक्षित उपासक जब तुझ शान्तस्वरूप मधुर प्रिय शाश्वत—स्थायी जानने योग्य सर्वाधार साथ रहने वाले परमात्मा को अपने अन्दर प्राप्त करना चाहता हुआ तेरी ओर आता है तो तू भी अवश्य प्राप्त होता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top