Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 696
ऋषिः - अग्निश्चाक्षुषः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
7
अ꣣स्ये꣢꣫दिन्द्रो꣣ म꣢दे꣣ष्वा꣢ ग्रा꣣भं गृ꣢भ्णाति सान꣣सि꣢म् । व꣡ज्रं꣢ च꣣ वृ꣡ष꣢णं भर꣣त्स꣡म꣢प्सु꣣जि꣢त् ॥६९६॥
स्वर सहित पद पाठअ꣡स्य꣢ । इत् । इ꣡न्द्रः꣢꣯ । म꣡देषु꣢꣯ । आ । ग्रा꣣भ꣢म् । गृ꣣भ्णाति । सानसि꣢म् । व꣡ज्र꣢꣯म् । च꣣ । वृ꣡ष꣢꣯णम् । भ꣣रत् । स꣢म् । अ꣣प्सुजि꣢त् । अ꣣प्सु । जि꣢त् ॥६९६॥
स्वर रहित मन्त्र
अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् । वज्रं च वृषणं भरत्समप्सुजित् ॥६९६॥
स्वर रहित पद पाठ
अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णाति । सानसिम् । वज्रम् । च । वृषणम् । भरत् । सम् । अप्सुजित् । अप्सु । जित् ॥६९६॥
सामवेद - मन्त्र संख्या : 696
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
(इन्द्रः) उपासक आत्मा (अस्य-इत्) इस आनन्दधारा में साक्षात् परमात्मा के ही (ग्राभं सानसिम्-आगृभ्णाति) ग्रहण करने योग्य एकांश भजनीय स्वरूप ठीक ग्रहण कर पाता है (मदेषु) अपने समस्त तृप्ति प्रसङ्गों में (समप्सुजित्) सम्यक् व्याप्त प्रवृत्तियों में विजय पाने वाला (वृषणं वज्रं भरत्) आनन्दवर्षक ओज को धारण करता है “वज्रो वा ओजः” [श॰ ८.४.१.२०]।
भावार्थ - उपासक आत्मा आनन्दधारा में प्राप्त होने वाले परमात्मा को विभुरूप में नहीं किन्तु यावत् शक्य स्वरूप को ही सेवन करता है, इतने मात्र से वह अपनी ओर प्राप्त होने वाली समस्त प्रवृत्तियों को जीत लेता है तथा आनन्दवर्षक ओज को भी प्राप्त करता है॥३॥
विशेष - <br>
इस भाष्य को एडिट करें