Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 72
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - त्रिपाद विराड् गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
4
अ꣣ग्निं꣢꣫ नरो꣣ दी꣡धि꣢तिभिर꣣र꣢ण्यो꣣र्ह꣡स्त꣢च्युतं जनयत प्रश꣣स्त꣢म् । दूरे꣣दृ꣡शं꣢ गृ꣣ह꣡प꣢तिमथ꣣व्यु꣢म् ॥७२॥
स्वर सहित पद पाठअ꣣ग्नि꣢म् । न꣡रः꣢꣯ । दी꣡धि꣢꣯तिभिः । अ꣣र꣡ण्योः꣢ । ह꣡स्त꣢꣯च्युतम् । ह꣡स्त꣢꣯ । च्यु꣣तम् । जनयत । प्रशस्त꣢म् । प्र꣣ । श꣢स्तम् । दू꣣रेदृ꣡श꣢म् । दू꣣रे । दृ꣡ष꣢꣯म् । गृ꣣ह꣡ प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । अथव्यु꣢म् । अ꣣ । थव्यु꣢म् ॥७२॥
स्वर रहित मन्त्र
अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् । दूरेदृशं गृहपतिमथव्युम् ॥७२॥
स्वर रहित पद पाठ
अग्निम् । नरः । दीधितिभिः । अरण्योः । हस्तच्युतम् । हस्त । च्युतम् । जनयत । प्रशस्तम् । प्र । शस्तम् । दूरेदृशम् । दूरे । दृषम् । गृह पतिम् । गृह । पतिम् । अथव्युम् । अ । थव्युम् ॥७२॥
सामवेद - मन्त्र संख्या : 72
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 7;
Acknowledgment
पदार्थ -
(नरः) हे मुमुक्षु जनो! “नरो वै देवविशः” [जै॰ १.८९] तुम (दूरे दृशम्) दूर—अतीन्द्रिय विषय में भी ज्ञानदर्शक—(गृहपतिम्) हृदय सदन के स्वामी—(अथव्युम्) अचल योगी को चाहने वाले—“अथर्वाणोऽथनवन्तः-थर्वति गतिकर्मा तत्प्रतिषेधः” [निरु॰ ११.१९] “रेफलोपश्छान्दसः” (प्रशस्तम्) अत्यन्त प्रशंसनीय स्तोतव्य (अग्निम्) परमात्मा को (दीधितिभिः) प्राणायाम आदि क्रियाओं से “दीधी दीप्तिदेवनयोः” [जुहो॰] “तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात्” [मनु॰ ६.७१] “ततः क्षीयते प्रकाशावरणम्” [योग॰ २.५२] “योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः” [योग॰ २.२८] (अरण्योः-हस्तच्युतं) ‘उपमावाचकलुप्तोपमालङ्कारः’ दो लकड़ियों में से हस्तगत हुई अग्नि की भाँति मन और हृदय में से हस्तगत—साक्षात् (जनयत) प्रकट करो।
भावार्थ - अतीन्द्रिय विषयक ज्ञान को दर्शाने वाला अत्यन्त स्तुतियोग्य परमात्मा जो अचलचित्त वाले उपासक को चाहता है, वही उसके हृदय सदन का स्वामी—प्रिय सङ्गी रक्षक है, उसे मुमुक्षुजन प्राणायाम योगाङ्गरूप अध्यात्मज्ञान दीपन क्रियाओं द्वारा मन और हृदय में ध्यानरूप मन्थन से साक्षात् करते हैं॥१०॥
विशेष - ऋषिः—वसिष्ठः (परमात्मा में अत्यन्त बसने वाला उपासक)॥<br>
इस भाष्य को एडिट करें