Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 76
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - आग्नेयं काण्डम्
6

इ꣡डा꣢मग्ने पुरु꣣द꣡ꣳस꣢ꣳ स꣣निं꣡ गोः श꣢꣯श्वत्त꣣म꣡ꣳ हव꣢꣯मानाय साध । स्या꣡न्नः꣢ सू꣣नु꣡स्तन꣢꣯यो वि꣣जा꣢꣫वाग्ने꣣ सा꣡ ते꣢ सुम꣣ति꣡र्भू꣢त्व꣣स्मे꣢ ॥७६॥

स्वर सहित पद पाठ

इ꣡डा꣢꣯म् । अ꣣ग्ने । पुरुदँ꣡स꣢म् । पु꣣रु । दँ꣡स꣢꣯म् । स꣣नि꣢म् । गोः । श꣣श्वत्तम꣢म् । ह꣡व꣢꣯मानाय । सा꣣ध । स्या꣢त् । नः꣣ । सूनुः꣢ । त꣡न꣢꣯यः । वि꣣जा꣡वा꣢ । वि꣣ । जा꣡वा꣢꣯ । अ꣡ग्ने꣣ । सा । ते꣣ । सुमतिः꣢ । सु꣣ । मतिः꣢ । भू꣣तु । अस्मे꣡इति꣢ ॥७६॥


स्वर रहित मन्त्र

इडामग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥७६॥


स्वर रहित पद पाठ

इडाम् । अग्ने । पुरुदँसम् । पुरु । दँसम् । सनिम् । गोः । शश्वत्तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । वि । जावा । अग्ने । सा । ते । सुमतिः । सु । मतिः । भूतु । अस्मेइति ॥७६॥

सामवेद - मन्त्र संख्या : 76
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 8;
Acknowledgment

पदार्थ -
(अग्ने) अग्रणेता परमात्मन्! (इडाम्) स्तुति स्थली मेरी हृदय भूमि “इडा पृथिवी” [निघं॰ १.१] को (गोः सनिम्) स्तुति का सम्मक्त—स्तुतिसिक्त बना दे “गौवाङ्नाम” [निघं॰ १.११] (पुरुदंसम्) बहुत कर्मशक्ति वाले—(शश्वत्तमम्) शाश्वतिक मोक्ष सुख को (हवमानाय साध) शुभ आह्वान करनेवाले उपासक के लिये सिद्ध कर, तथा (तनयः सूनुः) “तन तन्तुसन्ताने” “ततो घञर्थे कविधानं छान्दसम्” ‘तनं शरीरं याति प्राप्नोति यः स सूनुः प्राणः’ शरीर को प्राप्त सुनयनकर्ता प्राण (विजावा) विशेष प्रसिद्ध—प्रबल हो, ऐसी (ते) तेरी (सा सुमतिः) कल्याणी मति कृपाभावना (अस्मे-अस्तु) हमारे लिये हो।

भावार्थ - स्तुति से सिक्त—सनि हुई उपासक की हृदय स्थली जब हो जाती है तो अग्रणेता परमात्मा बहुत कर्मों से प्राप्त होने वाले नित्य सुख मोक्ष को उपासक के लिये सिद्ध करता है, तथा संसार में भी प्राण विशेष प्रसिद्ध बलवान् दीर्घ और स्वस्थ जीवन वाला हो जाता है और परमात्मा की कल्याणी मति—कृपादृष्टि भी प्राप्त होती है॥४॥

विशेष - ऋषिः—विश्वामित्रः (सबका मित्र और सब जिसके मित्र हैं ऐसा उपासक)॥<br>

इस भाष्य को एडिट करें
Top