Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 817
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

स꣡म्मि꣢श्लो अरु꣣षो꣡ भु꣢वः सूप꣣स्था꣡भि꣣र्न꣢ धे꣣नु꣡भिः꣢ । सी꣡द꣢ञ्छ्ये꣣नो꣢꣫ न यो꣣निमा꣢ ॥८१७॥

स्वर सहित पद पाठ

सं꣡मि꣢꣯श्लः । सम् । मि꣣श्लः । अरुषः꣢ । भु꣣वः । सूपस्था꣡भिः꣢ । सु꣣ । उपस्था꣡भिः꣢ । न । धे꣣नु꣡भिः꣢ । सी꣡द꣢꣯न् । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । आ ॥८१७॥


स्वर रहित मन्त्र

सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभिः । सीदञ्छ्येनो न योनिमा ॥८१७॥


स्वर रहित पद पाठ

संमिश्लः । सम् । मिश्लः । अरुषः । भुवः । सूपस्थाभिः । सु । उपस्थाभिः । न । धेनुभिः । सीदन् । श्येनः । न । योनिम् । आ ॥८१७॥

सामवेद - मन्त्र संख्या : 817
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(सूपस्थाभिः-धेनुभिः-न) हे शान्तस्वरूप परमात्मन्! तू सुव्यवस्थित स्तुतिवाणियों से सम्प्रति “धेनुः-वाङ्नाम” [निघं॰ १.११] (सम्मिश्लः-अरुषः-भुवः) संयुक्त सम्भाव को प्राप्त हो रोचमान हृदय में साक्षात् हो जाता है (श्येनः-न योनिम्-आसीदन्) भास—बाज पक्षी की भाँति प्रशंसनीय गतिमान् हो अपने घर में विराजमान हो जाता है।

भावार्थ - परमात्मा उत्तम स्तुतियों से स्तुत किया हुआ हृदय में साक्षात् भासमान होता है जैसे प्रशंसनीय गतिमान् भास—बाज पक्षी अपने घर में आ विराजता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top