Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 863
ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
9

आ꣡ प꣢प्राथ महि꣣ना꣡ वृष्ण्या꣢꣯ वृष꣣न्वि꣡श्वा꣢ शविष्ठ꣣ श꣡व꣢सा । अ꣣स्मा꣡ꣳ अ꣢व मघव꣣न्गो꣡म꣢ति व्र꣣जे꣡ वज्रि꣢꣯ञ्चि꣣त्रा꣡भि꣢रू꣣ति꣡भिः꣢ ॥८६३॥

स्वर सहित पद पाठ

आ । प꣣प्राथ । महिना꣢ । वृ꣡ष्ण्या꣢꣯ । वृ꣣षन् । वि꣡श्वा꣢꣯ । श꣣विष्ठ । श꣡व꣢꣯सा । अ꣣स्मा꣢न् । अ꣣व । मघवन् । गो꣡म꣢꣯ति । व्र꣣जे꣢ । व꣡ज्रि꣢꣯न् । चि꣣त्रा꣡भिः꣢ । ऊ꣣ति꣡भिः꣢ ॥८६३॥


स्वर रहित मन्त्र

आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा । अस्माꣳ अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥८६३॥


स्वर रहित पद पाठ

आ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा । अस्मान् । अव । मघवन् । गोमति । व्रजे । वज्रिन् । चित्राभिः । ऊतिभिः ॥८६३॥

सामवेद - मन्त्र संख्या : 863
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(शविष्ठ वृषन्) हे अत्यन्त बलवान्—सुखवर्षक परमात्मन्! तू (शवसा) अपने बल से (विश्वा महिना वृष्ण्या) सारे प्रशंनीय सुख वर्षाने में योग्य तत्त्वों वस्तुओं को (आपप्राथ) पूरे हुए हैं (वज्रिन् मघवन्) हे ओजस्वी ऐश्वर्यवान् परमात्मन् “वज्रो वा ओजः” [श॰ ८.४.१.२०] (गोमति व्रजे) स्तुतिवाणियों वाले मन्त्रसमूह में “छन्दांसि वै व्रजः” [मै॰ ४.१.१०] (चित्राभिः-ऊतिभिः) चायनीय—प्रशंसनीय रक्षाओं द्वारा “चित्रं चायनीयं मंहनीयम्” [निरु॰ १२.७] (अस्मान्-अव) हमें सुरक्षित कर—हमारी रक्षा कर।

भावार्थ - हे अत्यन्त बलवान् सुखवर्षक परमात्मन्! तू अपने बल से सारे सुख वर्षा करने योग्य तत्त्वों वस्तुओं को पूरे हुए—व्यापे हुए हैं वे सुखवर्षाने योग्य तत्त्व तेरे से प्रेरित हुए ही सुख वर्षाते हैं, हे ओजस्वी ऐश्वर्यवन् परमात्मन् स्तुतिवाणियों वाले मन्त्रसमूह में—उसके धारण में आचरण में अपनी प्रशंसनीय रक्षाओं के द्वारा हमारी हम उपासकों की रक्षा कर—करता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top