Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 874
ऋषिः - ययातिर्नाहुषः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
स꣣ह꣡स्र꣢धारः पवते समु꣣द्रो꣡ वा꣢चमीङ्ख꣣यः꣢ । सो꣢म꣣स्प꣡ती꣢ रयी꣣णा꣡ꣳ सखेन्द्र꣢꣯स्य दि꣣वे꣡दि꣢वे ॥८७४॥
स्वर सहित पद पाठस꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । पवते । समुद्रः꣢ । स꣣म् । उद्रः꣢ । वा꣣चमीङ्खयः꣢ । वा꣣चम् । ईङ्खयः꣢ । सो꣡मः꣢꣯ । प꣡तिः꣢꣯ । र꣣यीणा꣢म् । स꣡खा꣢꣯ । स । खा꣣ । इ꣡न्द्र꣢꣯स्य । दि꣣वे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे ॥८७४॥
स्वर रहित मन्त्र
सहस्रधारः पवते समुद्रो वाचमीङ्खयः । सोमस्पती रयीणाꣳ सखेन्द्रस्य दिवेदिवे ॥८७४॥
स्वर रहित पद पाठ
सहस्रधारः । सहस्र । धारः । पवते । समुद्रः । सम् । उद्रः । वाचमीङ्खयः । वाचम् । ईङ्खयः । सोमः । पतिः । रयीणाम् । सखा । स । खा । इन्द्रस्य । दिवेदिवे । दिवे । दिवे ॥८७४॥
सामवेद - मन्त्र संख्या : 874
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
(वाचमीङ्खयः) स्तुतिवाणियों को प्राप्त होने वाला—स्तुतिवाणियों को स्वीकार करने वाला ‘वाचमीङ्खति-इति खश्प्रत्ययान्तः’ (सहस्रधारः समुद्रः) बहुत आनन्दधाराओं वाला उभरने वाला आनन्दसागर परमात्मा (रयीणां पतिः) विविध ऐश्वर्यों का स्वामी (इन्द्रस्य सखा) उपासक आत्मा का साथी मित्र (दिवे दिवे पवते) दिनों दिन बढ़ बढ़ कर उपासक आत्मा के अन्दर प्राप्त होता है।
भावार्थ - स्तुतिवाणियों को स्वीकार करने वाला बहुत आनन्दधाराओं में प्राप्त होने वाला आनन्दसागर परमात्मा विविध ऐश्वर्यों का स्वामी उपासक आत्मा का साथी मित्र दिनों दिन बढ़ बढ़ कर उसके अन्दर प्राप्त होता है॥३॥
विशेष - <br>
इस भाष्य को एडिट करें