Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 884
ऋषिः - तिरश्चीराङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
4

य꣡स्त꣢ इन्द्र꣣ न꣡वी꣢यसीं꣣ गि꣡रं꣢ म꣣न्द्रा꣡मजी꣢꣯जनत् । चि꣣कित्वि꣡न्म꣢नसं꣣ धि꣡यं꣢ प्र꣣त्ना꣢मृ꣣त꣡स्य꣢ पि꣣प्यु꣡षी꣢म् ॥८८४॥

स्वर सहित पद पाठ

यः꣢ । ते꣡ । इन्द्र । न꣡वी꣢꣯यसीम् । गि꣡र꣢꣯म् । म꣣न्द्रा꣢म् । अ꣡जी꣢꣯जनत् । चि꣣कित्वि꣡न्म꣢नसम् । चि꣣कित्वि꣢त् । म꣣नसम् । धि꣡य꣢꣯म् । प्र꣣त्ना꣢म् । ऋ꣣त꣡स्य꣢ । पि꣣प्यु꣢षी꣢म् ॥८८४॥


स्वर रहित मन्त्र

यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् । चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥८८४॥


स्वर रहित पद पाठ

यः । ते । इन्द्र । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् । चिकित्विन्मनसम् । चिकित्वित् । मनसम् । धियम् । प्रत्नाम् । ऋतस्य । पिप्युषीम् ॥८८४॥

सामवेद - मन्त्र संख्या : 884
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (ते) तेरे लिए (यः) जो उपासक (नवीयसीं मन्द्रां गिरम्-अजीजनत्) अपूर्व पवित्र नम्र हर्षकारी स्तुतिवाणी को प्रस्तुत करता है (चिकित्विन्मनसम्) ज्ञानप्रेरक मन से युक्त (प्रत्नाम्) शाश्वतिक—निर्मल (ऋतस्य पिप्युषीम्) सत्य से पूर्ण—सत्यप्रसारिका (धियम्) बुद्धि को उसके लिए तू (अजीजनः) उत्पन्न करता है।

भावार्थ - परमात्मा के लिए जो उपासक अपूर्व पवित्र नम्र हर्षकारी स्तुति प्रस्तुत करता है उस उपासक के लिए परमात्मा ज्ञानप्रेरक मन से युक्त शाश्वतिक सत्यपूर्ण बुद्धि को प्रदान करता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top