Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 89
ऋषिः - गोपवन आत्रेयः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
4
अ꣡ग꣢न्म वृत्र꣣ह꣡न्त꣢मं꣣ ज्ये꣡ष्ठ꣢म꣣ग्नि꣡मान꣢꣯वम् । य꣡ स्म꣢ श्रु꣣त꣡र्व꣢न्ना꣣र्क्षे꣢ बृ꣣ह꣡द꣢नीक इ꣣ध्य꣡ते꣢ ॥८९॥
स्वर सहित पद पाठअ꣡ग꣢꣯न्म । वृ꣣त्रह꣡न्त꣢मम् । वृ꣣त्र । ह꣡न्त꣢꣯मम् । ज्ये꣡ष्ठ꣢꣯म् । अ꣣ग्नि꣢म् । आ꣡न꣢꣯वम् । यः । स्म꣣ । श्रुत꣡र्व꣢न् । आ꣣र्क्षे꣢ । बृ꣣ह꣡द꣢नीकः । बृ꣣ह꣢त् । अ꣣नीकः । इध्य꣡ते꣢ ॥८९॥
स्वर रहित मन्त्र
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते ॥८९॥
स्वर रहित पद पाठ
अगन्म । वृत्रहन्तमम् । वृत्र । हन्तमम् । ज्येष्ठम् । अग्निम् । आनवम् । यः । स्म । श्रुतर्वन् । आर्क्षे । बृहदनीकः । बृहत् । अनीकः । इध्यते ॥८९॥
सामवेद - मन्त्र संख्या : 89
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
पदार्थ -
(यः स्म) जो ही परमात्मा (श्रुतर्वन्) प्रसिद्ध अर्वा-रश्मि-घोड़ों वाले सूर्य में (बृहदनीके-आर्क्षे) बड़े खुले अवकाश में नक्षत्र तारागण द्युमण्डल में (इध्यते) प्रकाशित हो रहा है। “योऽसावादित्ये पुरुषः सोऽसावहम्” ‘ओ३म् खं ब्रह्म’ [यजुः॰ ४०.१७] “तस्य भासा सर्वमिदं विभाति” [कठो॰ ५.१५] (वृत्रहन्तमं ज्येष्ठम्-आनवम्-अग्निम्) इस पाप विनाशक “पाम्मा वै वृत्रः” [श॰ ११.१.५.७] श्रेष्ठ तथा मनुष्य सम्बन्धी “अनवः-मनुष्याः” [निघं॰ २.३] इष्टदेव परमात्मा को (अगन्म) प्राप्त करें।
भावार्थ - परमात्मा दिन में सूर्य के अन्दर रात्रि में महान् नक्षत्रतारामण्डल में प्रकाश देता हुआ साक्षात् होता है वह मनुष्यों के भीतर आत्मा में से अज्ञानान्धकार और पाप को हटाता हुआ वर्तमान है उसे हम अपने अन्दर साक्षात् करें॥९॥
विशेष - ऋषिः—गोपवनः (इन्द्रियों को पवित्र करने वाला उपासक)॥<br>
इस भाष्य को एडिट करें