Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 909
ऋषिः - सुतंभर आत्रेयः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
6

य꣣ज्ञ꣡स्य꣢ के꣣तुं꣡ प्र꣢थ꣣मं꣢ पु꣣रो꣡हि꣢तम꣣ग्निं꣡ न꣢꣯रस्त्रिषध꣣स्थे꣡ समि꣢꣯न्धते । इ꣡न्द्रे꣢ण दे꣣वैः꣢ स꣣र꣢थ꣣ꣳस꣢ ब꣣र्हि꣢षि꣣ सी꣢द꣣न्नि꣡ होता꣢꣯ य꣣ज꣡था꣢य सु꣣क्र꣡तुः꣢ ॥९०९॥

स्वर सहित पद पाठ

य꣡ज्ञ꣢स्य । के꣣तु꣢म् । प्रथ꣣म꣢म् । पु꣣रो꣡हि꣢तम् । पु꣣रः꣢ । हि꣣तम् । अग्नि꣢म् । न꣡रः꣢꣯ । त्रि꣣षधस्थे꣢ । त्रि꣣ । सधस्थे꣢ । सम् । इ꣡न्धते । इ꣡न्द्रे꣢꣯ण । दे꣣वैः꣢ । स꣣र꣡थ꣢म् । स꣣ । र꣡थ꣢꣯म् । सः । ब꣣र्हि꣡षि꣢ । सी꣡द꣢꣯त् । नि । हो꣡ता꣢꣯ । य꣣ज꣡था꣢य । सु꣣क्र꣡तुः꣢ । सु꣣ । क्रतुः ॥९०९॥१


स्वर रहित मन्त्र

यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । इन्द्रेण देवैः सरथꣳस बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥९०९॥


स्वर रहित पद पाठ

यज्ञस्य । केतुम् । प्रथमम् । पुरोहितम् । पुरः । हितम् । अग्निम् । नरः । त्रिषधस्थे । त्रि । सधस्थे । सम् । इन्धते । इन्द्रेण । देवैः । सरथम् । स । रथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सुक्रतुः । सु । क्रतुः ॥९०९॥१

सामवेद - मन्त्र संख्या : 909
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(नरः) मुमुक्षु उपासकजन*53 (यज्ञस्य केतुम्) अध्यात्मयज्ञ के प्रज्ञापक—साधनाधार (प्रथमं पुरोहितम्-अग्निम्) प्रमुख पुरोहितरूप—प्रथम से धारण करने वाले ज्ञानप्रकाशस्वरूप परमात्मा को (त्रिषधस्थे समिन्धते) तीन सहयोग—समागम-स्थान—विषयप्रसङ्ग स्तुति प्रार्थना उपासना में सम्यक् प्रदीप्त करते हैं (इन्द्रेण देवैः) आत्मा और इन्द्रियों के साथ आत्मा द्वारा समर्पण, मन से मनन, इन्द्रियों से श्रवण, स्तवन आदि करके (यजथाय) अध्यात्मयज्ञ करने के लिए (सुक्रतुः-होता सः) यथार्थ यजन क्रिया करने वाला ऋत्विक् बना वह परमात्मा (सरथं बर्हिषि निषीदत्) समान रमणस्थान*54 हृदयावकाश*55 में बैठ जाता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top