Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 923
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
4
त꣢वा꣣हं꣡ नक्त꣢꣯मु꣣त꣡ सो꣢म ते꣣ दि꣡वा꣢ दुहा꣣नो꣡ ब꣢भ्र꣣ ऊ꣡ध꣢नि । घृ꣣णा꣡ तप꣢꣯न्त꣣म꣢ति꣣ सू꣡र्यं꣢ प꣣रः꣡ श꣢कु꣣ना꣡ इ꣢व पप्तिम ॥९२३॥
स्वर सहित पद पाठत꣡व꣢꣯ । अ꣡ह꣢म् । न꣡क्त꣢꣯म् । उ꣣त꣢ । सो꣣म । ते । दि꣡वा꣢꣯ । दु꣣हानः꣢ । ब꣣भ्रो । ऊ꣡ध꣢꣯नि । घृ꣣णा꣢ । त꣡प꣢꣯न्तम् । अ꣡ति꣢꣯ । सू꣡र्य꣢꣯म् । प꣣रः꣢ । श꣣कुनाः꣢ । इ꣣व । पप्तिम ॥९२३॥
स्वर रहित मन्त्र
तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि । घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥९२३॥
स्वर रहित पद पाठ
तव । अहम् । नक्तम् । उत । सोम । ते । दिवा । दुहानः । बभ्रो । ऊधनि । घृणा । तपन्तम् । अति । सूर्यम् । परः । शकुनाः । इव । पप्तिम ॥९२३॥
सामवेद - मन्त्र संख्या : 923
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(बभ्रो सोम) हे भरण पोषण करने वाले शान्त परमात्मन्! (तव-ऊधनि) तेरे ऊधस—आनन्दरसाधान स्वरूप को (नक्तम्-उत दिवा-अहं दुहानः) रात्रि में सायं और दिन में—प्रातः मैं दोहता हुआ (घृणा तपन्तं सूर्यम्-अति) दीप्ति से*69 तपते चमकते सूर्य को अतिक्रम कर—जब तपता हुआ सूर्य छिपने के निकट आवे तब (परः शकुनाः-इव पप्तिम) परे देश से पक्षी जैसे घोंसले की ओर गमन करते हैं, ऐसे हम उपासक तुझ अपने आश्रय को*70 प्राप्त करते हैं॥२॥
टिप्पणी -
[*69. “घृ क्षरणदीप्त्योः” [जुहोत्यादि॰] दीप्तिरत्र गृह्यते, तृतीयाया अलुक्।] [*70. लुप्तोमेयालङ्कारः।]
विशेष - <br>
इस भाष्य को एडिट करें