Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 928
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
य꣢स्ते꣣ म꣢दो꣣ यु꣢ज्य꣣श्चा꣢रु꣣र꣢स्ति꣣ ये꣡न꣢ वृ꣣त्रा꣡णि꣢ हर्यश्व꣣ ह꣡ꣳसि꣢ । स꣡ त्वामि꣢꣯न्द्र प्रभूवसो ममत्तु ॥९२८॥
स्वर सहित पद पाठयः । ते꣣ । म꣡दः꣢꣯ । यु꣡ज्यः꣢꣯ । चा꣡रुः꣢꣯ । अ꣡स्ति꣢꣯ । ये꣡न꣢꣯ । वृ꣣त्रा꣡णि꣢ । ह꣣र्यश्व । हरि । अश्व । ह꣡ꣳसि꣢꣯ । सः । त्वाम् । इ꣣न्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥
स्वर रहित मन्त्र
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हꣳसि । स त्वामिन्द्र प्रभूवसो ममत्तु ॥९२८॥
स्वर रहित पद पाठ
यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हर्यश्व । हरि । अश्व । हꣳसि । सः । त्वाम् । इन्द्र । प्रभूवसो । प्रभु । वसो । ममत्तु ॥९२८॥
सामवेद - मन्त्र संख्या : 928
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(हर्यश्व प्रभूवसो-इन्द्र) ऋक् साम*72—स्तुति उपासना जिस के घोड़े हैं अध्यात्मयान में जुड़नेवाले ऐसा तथा प्रभूत धन—महान् मोक्ष धनवाले हे ऐश्वर्यवन् परमात्मन्! (ते) तेरे लिए (यः) जो (मदः-युज्यः-चारुः-अस्ति) हर्षकर सोम उपासनारस है तेरे साथ योग का साधन सुन्दर है (येन वृत्राणि हंसि) जिससे तू उपासक के पाप—अनुदार भाव को नष्ट करता है (सः-त्वाम्) वह तुझे (ममत्तु) उपासक पर प्रसन्न करे॥२॥
टिप्पणी -
[*72. “ऋक्सामे वा इन्द्रस्य हरी” [मै॰ ३.१०.६]।]
विशेष - <br>
इस भाष्य को एडिट करें