Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 932
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - उपरिष्टाद्बृहती स्वरः - मध्यमः काण्ड नाम -
7

स꣡मु꣢ रे꣣भा꣡सो꣢ अस्वर꣣न्नि꣢न्द्र꣣ꣳ सो꣡म꣢स्य पी꣣त꣡ये꣢ । स्वः꣢꣯ पति꣣र्य꣡दी꣢ वृ꣣धे꣢ धृ꣣त꣡व्र꣢तो꣣ ह्यो꣡ज꣢सा꣣ स꣢मू꣣ति꣡भिः꣢ ॥९३२॥

स्वर सहित पद पाठ

सम् । उ꣣ । रेभा꣡सः꣢ । अ꣣स्वरन् । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । पी꣣त꣡ये꣢ । स्वः꣢पतिः । स्वा३रि꣡ति꣢ । प꣣तिः । य꣡दि꣢꣯ । वृ꣣धे꣢ । धृ꣣त꣡व्र꣢तः । धृ꣣त꣢ । व्र꣣तः । हि꣢ । ओ꣡ज꣢꣯सा । सम् । ऊ꣣ति꣡भिः꣢ ॥९३२॥


स्वर रहित मन्त्र

समु रेभासो अस्वरन्निन्द्रꣳ सोमस्य पीतये । स्वः पतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः ॥९३२॥


स्वर रहित पद पाठ

सम् । उ । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये । स्वःपतिः । स्वा३रिति । पतिः । यदि । वृधे । धृतव्रतः । धृत । व्रतः । हि । ओजसा । सम् । ऊतिभिः ॥९३२॥

सामवेद - मन्त्र संख्या : 932
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(रेभासः-इन्द्रं समस्वरन्-उ) स्तुति करनेवाले उपासकजन ऐश्वर्यवान् परमात्मा की सम्यक् अर्चना करते हैं*80 (सोमस्य पीतये) उनके उपासनारस के पान करने—स्वीकार करने के लिए (यत्-ई) कि जिससे (धृतव्रतः-स्वः-पतिः) स्थिर कर्मवाला सुखों का स्वामी परमात्मा (ओजसा-ऊतिभिः-हि संवृधे) ओज से अनेक रक्षाक्रियाओं के द्वारा सम्यक् वृद्धि के लिए हो॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top