Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 941
ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
4

धी꣣भि꣡र्मृ꣢जन्ति वा꣣जि꣢नं꣣ व꣢ने꣣ क्री꣡ड꣢न्त꣣म꣡त्य꣢विम् । अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣢ म꣣त꣢यः꣣ स꣡म꣢स्वरन् ॥९४१॥

स्वर सहित पद पाठ

धी꣣भिः꣢ । मृ꣣जन्ति । वाजि꣡न꣢म् । व꣡ने꣢꣯ । क्री꣡ड꣢꣯न्तम् । अ꣡त्य꣢꣯विम् । अ꣡ति꣢꣯ । अ꣣विम् । अभि꣢ । त्रि꣣पृष्ठ꣢म् । त्रि꣣ । पृष्ठ꣢म् । म꣣त꣡यः꣢ । सम् । अ꣣स्वरन् ॥९४१॥


स्वर रहित मन्त्र

धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम् । अभि त्रिपृष्ठं मतयः समस्वरन् ॥९४१॥


स्वर रहित पद पाठ

धीभिः । मृजन्ति । वाजिनम् । वने । क्रीडन्तम् । अत्यविम् । अति । अविम् । अभि । त्रिपृष्ठम् । त्रि । पृष्ठम् । मतयः । सम् । अस्वरन् ॥९४१॥

सामवेद - मन्त्र संख्या : 941
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(मतयः) अर्चना*90 स्तुति करने वाले मेधावी*91 उपासक (अत्यविम्) अवि—पृथिवी*92 पार्थिव शरीर को अतिक्रान्त किए हुए—शरीरबन्धन से रहित (वने क्रीडन्तम्) वननीय संसार में क्रीड़ा करते हुए जैसे (वाजिनम्) अमृत अन्न भोग वाले*93 सोम—शान्तस्वरूप परमात्मा को (धीभिः-मृजन्ति) ध्यानक्रियाओं के द्वारा प्राप्त करते हैं*94 (त्रिपृष्ठम्-अभि समस्वरन्) तीन दिशाओं स्तुति प्रार्थना उपासना को या ‘अ उ म्’ को सम्मुख रख कर सम्यक् अर्चना*95 करते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top