Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 953
ऋषिः - पावकोऽग्निर्बार्हस्पत्यो वा, गृहपतियविष्ठौ सहसः पुत्रावन्यतरो वा देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
5

इ꣡न्द्र꣢ ज꣣ठ꣢रं꣣ न꣢व्यं꣣ न꣢ पृ꣣ण꣢स्व꣣ म꣡धो꣢र्दि꣣वो꣢ न । अ꣣स्य꣢ सु꣣त꣢स्य꣣ स्वा꣢꣫३र्नो꣡प꣢ त्वा꣣ म꣡दाः꣢ सु꣣वा꣡चो꣢ अस्थुः ॥९५३॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । ज꣣ठ꣡र꣢म् । न꣡व्य꣢꣯म् । न । पृ꣣ण꣡स्व꣢ । म꣡धोः꣢꣯ । दि꣣वः꣢ । न । अ꣣स्य꣢ । सु꣣त꣡स्य꣢ । स्वः꣢ । न । उ꣡प꣢꣯ । त्वा꣣ । म꣡दाः꣢꣯ । सु꣣वा꣡चः꣢ । सु꣣ । वा꣡चः꣢꣯ । अ꣣स्थुः ॥९५३॥


स्वर रहित मन्त्र

इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वा३र्नोप त्वा मदाः सुवाचो अस्थुः ॥९५३॥


स्वर रहित पद पाठ

इन्द्र । जठरम् । नव्यम् । न । पृणस्व । मधोः । दिवः । न । अस्य । सुतस्य । स्वः । न । उप । त्वा । मदाः । सुवाचः । सु । वाचः । अस्थुः ॥९५३॥

सामवेद - मन्त्र संख्या : 953
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 7; मन्त्र » 2
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! तू (नव्यं जठरं न पृणस्व) स्तुत्य—समर्थ जठर उदर के समान मुझ उपासक को दर्शनामृत से तृप्त कर, तथा (दिवः-मधोः-न) जैसे आकाश के जल*107 से तू प्राणियों को तृप्त करता है (अस्य सुतस्य) इस हमारे द्वारा निष्पन्न उपासनारस के (मदाः स्वः-न) हर्षतरङ्ग तेरे दिए सुख के समान (सुवाचः) सुन्दर वाणियों वाले (त्वा-उपस्थुः) तुझे—तेरे लिए उपस्थित हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top