Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 957
ऋषिः - त्रय ऋषयः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
39
ई꣣शान꣢ इ꣣मा꣡ भुव꣢꣯नानि꣣ ई꣡य꣢से युजा꣣न꣡ इ꣢न्दो ह꣣रि꣡तः꣢ सुप꣣꣬र्ण्यः꣢꣯ । ता꣡स्ते꣢ क्षरन्तु꣣ म꣡धु꣢मद्घृ꣣तं꣢꣫ पय꣣स्त꣡व꣢ व्र꣣ते꣡ सो꣢म तिष्ठन्तु कृ꣣ष्ट꣡यः꣢ ॥९५७॥
स्वर सहित पद पाठई꣣शानः꣢ । इ꣣मा꣢ । भु꣡व꣢꣯नानि । ई꣡य꣢꣯से । यु꣣जानः꣢ । इ꣣न्दो । हरि꣡तः꣢ । सुप꣢र्ण्यः । सु꣣ । पर्ण्यः꣢ । ताः । ते꣢ । क्षरन्तु । म꣡धुम꣢꣯त् । घृ꣣त꣢म् । प꣣यः꣢ । त꣡व꣢꣯ । व्र꣣ते꣢ । सो꣣म । तिष्ठन्तु । कृष्ट꣡यः꣢ ॥९५७॥
स्वर रहित मन्त्र
ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥९५७॥
स्वर रहित पद पाठ
ईशानः । इमा । भुवनानि । ईयसे । युजानः । इन्दो । हरितः । सुपर्ण्यः । सु । पर्ण्यः । ताः । ते । क्षरन्तु । मधुमत् । घृतम् । पयः । तव । व्रते । सोम । तिष्ठन्तु । कृष्टयः ॥९५७॥
सामवेद - मन्त्र संख्या : 957
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(इन्दो सोम) हे आनन्दरसरसीले शान्त परमात्मन्! तू (इमा भुवनानि-ईशानः-ईयसे) इन लोकों का स्वामित्व करने के हेतु इन्हें प्राप्त है इनमें व्याप्त है (हरितः सुपर्ण्यः-युजानः) आनन्द की हरणशील*3 स्तुतिवाणियों*4 से युक्त हुआ रह (ताः-ते मधुमत्-घृतं पयः क्षरन्तु) वे तेरे मधुर तेज*5 को और रस को ले लेती हैं (तव व्रते कृष्टयः-तिष्ठन्तु) तेरे व्रत में—वरणीय आदेश में उपासकजन*6 रहते हैं॥३॥
टिप्पणी -
[*3. “हरितः-हरणाः” [निरु॰ ४.१०]।] [*4. “वागेव सुपर्णी” [श॰ ३.६.२.२]।] [*5. “तेजो वै घृतम्” [मै॰ १.६.८]।] [*6. “कृष्टयो मनुष्याः” [निघं॰ २.३]।]
विशेष - <br>
इस भाष्य को एडिट करें