Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 969
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
स꣡ हि ष्मा꣢꣯ जरि꣣तृ꣢भ्य꣣ आ꣢꣫ वाजं꣣ गो꣡म꣢न्त꣣मि꣡न्व꣢ति । प꣡व꣢मानः सह꣣स्रि꣡ण꣢म् ॥९६९॥
स्वर सहित पद पाठसः । हि । स्म꣣ । जरितृ꣡भ्यः꣢ । आ । वा꣡ज꣢꣯म् । गो꣡म꣢꣯न्तम् । इ꣡न्व꣢꣯ति । प꣡व꣢꣯मानः । स꣣हस्रि꣡ण꣢म् ॥९६९॥
स्वर रहित मन्त्र
स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति । पवमानः सहस्रिणम् ॥९६९॥
स्वर रहित पद पाठ
सः । हि । स्म । जरितृभ्यः । आ । वाजम् । गोमन्तम् । इन्वति । पवमानः । सहस्रिणम् ॥९६९॥
सामवेद - मन्त्र संख्या : 969
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(सः-पवमानः-हि स्म) यह धारारूप में प्राप्त होने वाला शान्तस्वरूप परमात्मा ही (जरितृभ्यः) स्तुति करने वालों के लिए*21 (सहस्रिणम्) सहस्रों में ऊँचा (गोमन्तम्) स्तुति वाला—स्तुति प्रतिफल (वाजम्) अमृत अन्नभोग को*22 (आ-इन्वति) प्राप्त कराता है॥२॥
टिप्पणी -
[*21. “जरिता स्तोतृनाम” [निघं॰ ३.१६]।] [*22. “अमृतोऽन्नं वै वाजः” [जै॰ २.१९३]।]
विशेष - <br>
इस भाष्य को एडिट करें