Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 975
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

य꣡वं꣢यवं नो꣣ अ꣡न्ध꣢सा पु꣣ष्टं꣡पु꣢ष्टं꣣ प꣡रि꣢ स्रव । वि꣡श्वा꣢ च सोम꣣ सौ꣡भ꣢गा ॥९७५॥

स्वर सहित पद पाठ

य꣡वंय꣢꣯वम् । य꣡व꣢꣯म् । य꣣वम् । नः । अ꣡न्ध꣢꣯सा । पु꣣ष्टं꣡पु꣢ष्टम् । पु꣣ष्ट꣢म् । पु꣣ष्टम् । प꣡रि꣢꣯ । स्र꣣व । वि꣡श्वा꣢꣯ । च꣣ । सोम । सौ꣡भ꣢꣯गा । सौ । भ꣣गा ॥९७५॥


स्वर रहित मन्त्र

यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव । विश्वा च सोम सौभगा ॥९७५॥


स्वर रहित पद पाठ

यवंयवम् । यवम् । यवम् । नः । अन्धसा । पुष्टंपुष्टम् । पुष्टम् । पुष्टम् । परि । स्रव । विश्वा । च । सोम । सौभगा । सौ । भगा ॥९७५॥

सामवेद - मन्त्र संख्या : 975
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! तू (अन्धसा) अपने आध्यानीय स्वरूप से*33 (नः) हमारे लिए (यवं यवम्) पाप और द्वेष भावना को हमसे पृथक् करनेवाले*34 तथा (पुष्टं पुष्टम्) सद्गुण पोषण करनेवाले आनन्दरूप को नित्य (परिस्रव) बहा दे (च) और (विश्वा सौभगा) सारे सौभाग्यकारक गुणों को प्राप्त करा॥१॥

विशेष - ऋषिः—अवतारः (रक्षा करते हुए परमात्मा के आदेश के अनुसार चलता हुआ)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top