Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 981
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
त्व꣡ꣳ सो꣢म꣣ प꣡रि꣢ स्रव꣣ स्वा꣡दि꣢ष्ठो꣣ अ꣡ङ्गि꣢रोभ्यः । व꣣रिवोवि꣢द्घृ꣣तं꣡ पयः꣢꣯ ॥९८१॥
स्वर सहित पद पाठत्वम् । सो꣣म । प꣡रि꣢ । स्र꣣व । स्वा꣡दि꣢꣯ष्ठ । अ꣡ङ्गि꣢꣯रोभ्यः । व꣣रिवोवि꣢त् । व꣣रिवः । वि꣢त् । घृ꣣त꣢म् । प꣡यः꣢꣯ ॥९८१॥
स्वर रहित मन्त्र
त्वꣳ सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः । वरिवोविद्घृतं पयः ॥९८१॥
स्वर रहित पद पाठ
त्वम् । सोम । परि । स्रव । स्वादिष्ठ । अङ्गिरोभ्यः । वरिवोवित् । वरिवः । वित् । घृतम् । पयः ॥९८१॥
सामवेद - मन्त्र संख्या : 981
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! (त्वम्) तू (स्वादिष्ठः) अत्यन्त स्वादु रस वाला (अङ्गिरोभ्यः) अङ्गी परमात्मा को उपासना द्वारा जो रिझाते हैं उन अध्यात्मवीर उपासक मुमुक्षुजनों के लिए*39 (वरिवोवित्) उनके अभीष्ट अध्यात्म धन को*40 जानने वाला (घृतं पयः परिस्रव) तेजस्वी*41 रस को बहा॥३॥
टिप्पणी -
[*39. “वीरा वै तदजायन्त यदङ्गिरसः” [जै॰ ३.२६४]।] [*40. “वरिवः-धननाम” [निघं॰ २.१०]।] [*41. “तेजो वै घृतम्” [मै॰ १.६.८]।]
विशेष - <br>
इस भाष्य को एडिट करें