Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 984
ऋषिः - अरुणो वैतहव्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

मे꣣धाकारं꣢ वि꣣द꣡थ꣢स्य प्र꣣सा꣡ध꣢नम꣣ग्नि꣡ꣳ होता꣢꣯रं परि꣣भू꣡त꣢रं म꣣ति꣢म् । त्वा꣡मर्भ꣢꣯स्य ह꣣वि꣡षः꣢ समा꣣न꣢꣫मित् त्वां म꣣हो꣡ वृ꣢णते꣣ ना꣢न्यं त्वत् ॥९८४॥

स्वर सहित पद पाठ

मे꣣धाकार꣢म् । मे꣣धा । कार꣢म् । वि꣣द꣡थ꣢स्य । प्र꣣सा꣡ध꣢नम् । प्र꣣ । सा꣡ध꣢꣯नम् । अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । प꣣रिभू꣡त꣢रम् । प꣣रि । भू꣡त꣢꣯रम् । म꣣ति꣢म् । त्वाम् । अ꣡र्भ꣢꣯स्य । ह꣣वि꣡षः꣢ । स꣣मान꣢म् । स꣣म । आन꣢म् । इत् । त्वाम् । म꣣हः꣢ । वृ꣣णते । न꣢ । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । त्वत् ॥९८४॥


स्वर रहित मन्त्र

मेधाकारं विदथस्य प्रसाधनमग्निꣳ होतारं परिभूतरं मतिम् । त्वामर्भस्य हविषः समानमित् त्वां महो वृणते नान्यं त्वत् ॥९८४॥


स्वर रहित पद पाठ

मेधाकारम् । मेधा । कारम् । विदथस्य । प्रसाधनम् । प्र । साधनम् । अग्निम् । होतारम् । परिभूतरम् । परि । भूतरम् । मतिम् । त्वाम् । अर्भस्य । हविषः । समानम् । सम । आनम् । इत् । त्वाम् । महः । वृणते । न । अन्यम् । अन् । यम् । त्वत् ॥९८४॥

सामवेद - मन्त्र संख्या : 984
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(मेधाकारम्) मेधाजनक*54 (विदथस्य प्रसाधनम्) वेदन—अध्यात्मानन्दलाभ का प्रधान साधन55 (होतारम्) दिव्य गुणों के लानेवाले सब पर स्वामित्व करनेवाले (मतिम्) उपासकों के मानकर्ता (अग्निम्) ज्ञानप्रकाशस्वरूप (त्वाम्) तुझ परमात्मा को (अर्भस्य हविषः) थोड़े हाव भाव के भेंट करने को (महः) बहुत भेंट करने को (समानम्-इत्) समानरूप में (त्वा वृणते) तुझे वरते हैं (त्वत्-अन्यं न) तुझ से भिन्न को नहीं॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top