Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 998
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
6
अ꣣नूपे꣢꣫ गोमा꣣न्गो꣡भि꣢रक्षाः꣣ सो꣡मो꣢ दु꣣ग्धा꣡भि꣢रक्षाः । स꣣मुद्रं꣢꣫ न सं꣣व꣡र꣢णान्यग्मन्म꣣न्दी꣡ मदा꣢꣯य तोशते ॥९९८॥
स्वर सहित पद पाठअ꣣नूपे꣢ । गो꣡मा꣢꣯न् । गो꣡भिः꣢꣯ । अ꣣क्षारि꣡ति꣢ । सो꣡मः꣢꣯ । दु꣣ग्धा꣡भिः꣢ । अ꣣क्षारि꣡ति꣢ । स꣣मुद्र꣢म् । स꣣म् । उद्र꣢म् । न । सं꣣व꣡र꣢णानि । स꣣म् । व꣡र꣢꣯णानि । अ꣣ग्मन् । मन्दी꣢ । म꣡दा꣢꣯य । तो꣣शते ॥९९८॥
स्वर रहित मन्त्र
अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः । समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥९९८॥
स्वर रहित पद पाठ
अनूपे । गोमान् । गोभिः । अक्षारिति । सोमः । दुग्धाभिः । अक्षारिति । समुद्रम् । सम् । उद्रम् । न । संवरणानि । सम् । वरणानि । अग्मन् । मन्दी । मदाय । तोशते ॥९९८॥
सामवेद - मन्त्र संख्या : 998
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(गोमान् गोभिः-अनूपे-अक्षाः) गौओं वाला गोपाल गौओं के साथ जैसे अनूप देश—जलाधान स्थान की ओर प्रस्थान करता है*73 ऐसे (सोमः-दुग्धाभिः-अक्षाः) शान्तस्वरूप परमात्मा उपासकों द्वारा प्रपूरित की हुई उपासनारस धाराओं के साथ व्याप्त होता है प्राप्त होता है (संवरणानि समुद्रं न-अग्मन्) जैसे रिक्त स्थान को भरने वाले जल अन्त में समुद्र की ओर चले जाते हैं ऐसे (मन्दी मदाय तोशते) हर्ष आनन्ददाता परमात्मा हर्ष आनन्दप्रवाह पहुँचाने के लिए सन्तोषयितव्य उपासक के अन्दर*74॥२॥
टिप्पणी -
[*73. लुप्तोपमावाचकालङ्कारः।] [*74. ‘तोशते—तोष्टयितव्ये’ तुश सन्तोषे वैदिकधातुः, यद्वा वर्णव्यत्ययश्छान्दसः।]
विशेष - <br>
इस भाष्य को एडिट करें