Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1512
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

न꣣दं꣢ व꣣ ओ꣡द꣢तीनां न꣣दं꣡ योयु꣢꣯वतीनाम् । प꣡तिं꣢ वो꣣ अ꣡घ्न्या꣢नां धेनू꣣ना꣡मि꣢षुध्यसि ॥१५१२॥

स्वर सहित पद पाठ

न꣣द꣢म् । वः꣣ । ओ꣡द꣢꣯तीनाम् । न꣣द꣢म् । यो꣡यु꣢꣯वतीनाम् । प꣡ति꣢꣯म् । वः꣣ । अ꣡घ्न्या꣢꣯नाम् । अ । घ्न्या꣣नाम् । घेनूना꣢म् । इ꣣षुध्यसि ॥१५१२॥


स्वर रहित मन्त्र

नदं व ओदतीनां नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥१५१२॥


स्वर रहित पद पाठ

नदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् । पतिम् । वः । अघ्न्यानाम् । अ । घ्न्यानाम् । घेनूनाम् । इषुध्यसि ॥१५१२॥

सामवेद - मन्त्र संख्या : 1512
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment

Meaning -
Indra is the resounding source of fresh energies, roaring expression of maiden youthfulness, protector and promoter of sacred sources of production and nourishment such as cows which must not be killed or hurt, and he is the relentless inexhaustible keeper of your arrows for your targets of defence and development. (Rg. 8-69-2)

इस भाष्य को एडिट करें
Top