Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1646
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

त꣢व꣣ द्यौ꣡रि꣢न्द्र꣣ पौ꣡ꣳस्यं꣢ पृथि꣣वी꣡ व꣢र्धति꣣ श्र꣡वः꣢ । त्वा꣢꣫मापः꣣ प꣡र्व꣢तासश्च हिन्विरे ॥१६४६॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । द्यौः । इ꣣न्द्र । पौ꣡ꣳस्य꣢꣯म् । पृ꣣थिवी꣢ । वर्ध꣣ति । श्र꣡वः । त्वाम् । आ꣡पः꣢꣯ । प꣡र्व꣢꣯तासः । च । हिन्विरे ॥१६४६॥


स्वर रहित मन्त्र

तव द्यौरिन्द्र पौꣳस्यं पृथिवी वर्धति श्रवः । त्वामापः पर्वतासश्च हिन्विरे ॥१६४६॥


स्वर रहित पद पाठ

तव । द्यौः । इन्द्र । पौꣳस्यम् । पृथिवी । वर्धति । श्रवः । त्वाम् । आपः । पर्वतासः । च । हिन्विरे ॥१६४६॥

सामवेद - मन्त्र संख्या : 1646
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

Meaning -
The light of heaven glorifies your blazing power, the earth augments your honour and fame, and the rolling floods of water and mighty mountains of majesty do awesome homage to you. (Rg. 8-15-8)

इस भाष्य को एडिट करें
Top