Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 85/ मन्त्र 1
    ऋषिः - सूर्या सावित्री देवता - सोमः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    स॒त्येनोत्त॑भिता॒ भूमि॒: सूर्ये॒णोत्त॑भिता॒ द्यौः । ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥

    स्वर सहित पद पाठ

    स॒त्येन॑ । उत्त॑भिता । भूमिः॑ । सूर्ये॑ण । उत्त॑भिता । द्यौः । ऋ॒तेन॑ । आ॒दि॒त्याः । ति॒ष्ठ॒न्ति॒ । दि॒वि । सोमः॑ । अधि॑ । श्रि॒तः ॥


    स्वर रहित मन्त्र

    सत्येनोत्तभिता भूमि: सूर्येणोत्तभिता द्यौः । ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥

    स्वर रहित पद पाठ

    सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः । ऋतेन । आदित्याः । तिष्ठन्ति । दिवि । सोमः । अधि । श्रितः ॥ १०.८५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 85; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 20; मन्त्र » 1

    भावार्थ - पृथ्वीला स्थूल बनविणारा पृथ्वीतील अग्नी आहे. जो पृथ्वीतील सूक्ष्म अंशांना आपल्याकडे ओढून घेत आहे. द्युलोक-नक्षत्रतारा मंडलाला सूर्य प्रकाशित करतो. सूर्याच्या प्रकाशाने चमकतो. किरणे किंवा मास सूर्याच्या आश्रयाने राहतात व सोम गुणाचा उत्पादक धर्म सूर्याच्या आश्रयाने अधिष्ठित आहे. ॥१॥

    इस भाष्य को एडिट करें
    Top