ऋग्वेद - मण्डल 8/ सूक्त 79/ मन्त्र 2
अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् । प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू॑त् ॥
स्वर सहित पद पाठअ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् । प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥
स्वर रहित मन्त्र
अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् । प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥
स्वर रहित पद पाठअभि । ऊर्णोति । यत् । नग्नम् । भिषक्ति । विश्वम् । यत् । तुरम् । प्र । ईम् । अन्धः । ख्यत् । निः । श्रोणः । भूत् ॥ ८.७९.२
ऋग्वेद - मण्डल » 8; सूक्त » 79; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 33; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 33; मन्त्र » 2
भावार्थ - परमेश्वराची शक्ती अचिन्त्य आहे. त्यामुळे विपरीत गोष्टीही घडतात यात आश्चर्य नाही. ॥२॥
इस भाष्य को एडिट करें