Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 201
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
3
इ꣣मा꣡ उ꣢ त्वा सु꣣ते꣡सु꣢ते꣣ न꣡क्ष꣢न्ते गिर्वणो꣣ गि꣡रः꣢ । गा꣡वो꣢ व꣣त्सं꣢꣫ न धे꣣न꣡वः꣢ ॥२०१॥
स्वर सहित पद पाठइ꣣माः꣢ । उ꣣ । त्वा । सुते꣡सु꣢ते । सु꣣ते꣢ । सु꣣ते । न꣡क्ष꣢꣯न्ते । गि꣣र्वणः । गिः । वनः । गि꣡रः꣢꣯ । गा꣡वः꣢꣯ । व꣣त्स꣢म् । न । धे꣣न꣡वः꣢ ॥२०१॥
स्वर रहित मन्त्र
इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः । गावो वत्सं न धेनवः ॥२०१॥
स्वर रहित पद पाठ
इमाः । उ । त्वा । सुतेसुते । सुते । सुते । नक्षन्ते । गिर्वणः । गिः । वनः । गिरः । गावः । वत्सम् । न । धेनवः ॥२०१॥
सामवेद - मन्त्र संख्या : 201
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
Mazmoon - ہماری فریاد آپ کو ایسے پہنچتی ہے جیسے گائے اپنے بچھڑے کو!
Lafzi Maana -
(گِرونہ) بانی کے ذریعی بھجن کرنے یوگیہ! (سُتے سُتے) بار بار بھگتی رس کے پیدا ہونے پر (اِماہ گرا) یہ ہماری حمد و ثنا کرتی ہوئی بانیاں (تُوا اُونکھنتے) آپ کو ہی پہنچتی ہیں، (نہ دھینوا گاوا وتسم) جیسے کہ دُودھ والی گائیں اپنے بچھڑوں کے پاس پہنچ جاتی ہیں۔
Tashree -
بھگتی رس جب پیدا ہوتا گیت گاتیں بانیاں، جیسے اپنے بچھڑوں کو ملتی ہیں پیاری گائیاں۔
इस भाष्य को एडिट करें