Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 204
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
6

त꣣र꣡णिं꣢ वो꣣ ज꣡ना꣢नां त्र꣣दं꣡ वाज꣢꣯स्य꣣ गो꣡म꣢तः । स꣣मान꣢मु꣣ प्र꣡ श꣢ꣳ सिषम् ॥२०४॥

स्वर सहित पद पाठ

त꣣र꣡णि꣢म् । वः꣣ । ज꣡ना꣢꣯नाम् । त्र꣣द꣢म् । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । स꣣मा꣢नम् । स꣣म् । आन꣢म् । उ꣣ । प्र꣢ । शँ꣣सिषम् ॥२०४॥


स्वर रहित मन्त्र

तरणिं वो जनानां त्रदं वाजस्य गोमतः । समानमु प्र शꣳ सिषम् ॥२०४॥


स्वर रहित पद पाठ

तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गोमतः । समानम् । सम् । आनम् । उ । प्र । शँसिषम् ॥२०४॥

सामवेद - मन्त्र संख्या : 204
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment

Lafzi Maana -

(وہ جنا نام) آپ پرجا جٰنوں یعنی تمام انسانوں کو (ترنم) بھو ساگر سے ترانے والے (گومتہ واجسیہ) گئو آدی پشوؤں اِندریوں کی شکتی، اَنّ، دھن، گیان، بل اور روحانی طاقت، کے (تردم) بخشش کرنے والے محافظ اور (سمانم اُو) تُم ہم سب کے ایک ہی پرمیشور کی میں حمد و ثنا کرتا ہوں۔

Tashree -

سب پرجاؤں کے محافظ سب دھنوں کے دینے والے، پاپوں دُکھوں کے سمندر سے ہو آپ ترانے والے۔

इस भाष्य को एडिट करें
Top