Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 213
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
7

तु꣡भ्य꣢ꣳ सु꣣ता꣢सः꣣ सो꣡माः꣢ स्ती꣣र्णं꣢ ब꣣र्हि꣡र्वि꣢भावसो । स्तो꣣तृ꣡भ्य꣢ इन्द्र मृडय ॥२१३॥

स्वर सहित पद पाठ

तु꣡भ्य꣢꣯म् । सु꣣ता꣡सः꣢ । सो꣡माः꣢꣯ । स्ती꣣र्ण꣢म् । ब꣣र्हिः꣢ । वि꣣भावसो । विभा । वसो । स्तो꣡तृभ्यः꣢ । इ꣣न्द्र । मृडय ॥२१३॥


स्वर रहित मन्त्र

तुभ्यꣳ सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो । स्तोतृभ्य इन्द्र मृडय ॥२१३॥


स्वर रहित पद पाठ

तुभ्यम् । सुतासः । सोमाः । स्तीर्णम् । बर्हिः । विभावसो । विभा । वसो । स्तोतृभ्यः । इन्द्र । मृडय ॥२१३॥

सामवेद - मन्त्र संख्या : 213
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment

Lafzi Maana -

نُورِ تجّلی خداوند کریم! علم معرفت کا یہ لامثال بھگتی دھن کا آنند آپ کی سُپردگی کے لئے ہی ہے۔ جس کے لئے دل کا مندر آپ کے لئے کھُل گیا ہے۔ آئیے! اِس میں براجئے اور عابد کو خوشیوں سے سرفراز کیجئے!

Tashree -

علمِ عِرفاں کے خزانے بندہ پرور آئیے، میرے من مندر کو اپنے نُور سے چمکائیے۔

इस भाष्य को एडिट करें
Top