Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 281
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
3
इ꣡न्द्रा꣢ग्नी अ꣣पा꣢दि꣣यं꣡ पूर्वागा꣢꣯त्प꣣द्व꣡ती꣢भ्यः । हि꣢त्वा꣡ शिरो꣢꣯ जि꣣ह्व꣢या꣣ रा꣡र꣢प꣣च्च꣡र꣢त्त्रि꣣ꣳश꣢त्प꣣दा꣡ न्य꣢क्रमीत् ॥२८१॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । अ꣣पा꣢त् । अ꣣ । पा꣢त् । इ꣣य꣢म् । पू꣡र्वा꣢꣯ । आ । अ꣣गात् । पद्व꣡ती꣢भ्यः । हि꣣त्वा꣢ । शि꣡रः꣢꣯ । जि꣣ह्व꣡या꣢ । रा꣡र꣢꣯पत् । च꣡र꣢꣯त् । त्रिँ꣣श꣢त् । प꣣दा꣡नि꣢ । अ꣣क्रमीत् ॥२८१॥
स्वर रहित मन्त्र
इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः । हित्वा शिरो जिह्वया रारपच्चरत्त्रिꣳशत्पदा न्यक्रमीत् ॥२८१॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । अपात् । अ । पात् । इयम् । पूर्वा । आ । अगात् । पद्वतीभ्यः । हित्वा । शिरः । जिह्वया । रारपत् । चरत् । त्रिँशत् । पदानि । अक्रमीत् ॥२८१॥
सामवेद - मन्त्र संख्या : 281
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment
Mazmoon - شردھا سے ہی عابد معبُود کو پا لیتا ہے!
Lafzi Maana -
(اِندر اگنی) مال و زر کے مرکز والئی دُنیا (دیمّ اپات) شردھا (عقیدت) کے پاؤں نہیں ہیں، تب بھی عابد کے دِل میں (پوڑوا آگات) پہلے ہی آ جاتی ہے۔ جب کہ پیروں والے سب صبح صادق میں بھی سوے رہتے ہیں، (شرہ ہتوا جہویا رارپت) شردھا کا سر نہیں ہے، پھر بھی اُپاسک کی زبان پر ایش گُن گاتی ہے، اور یہ شردھا (ترِنشت پدانی اکرمیت) 30 مہورتوں (دن کے 30 حصوں) یعنی ساری زندگی میں اُس کے اندر بھری رہتی ہے۔
Tashree -
سورہا ہوتا ہے جگ جب شردھا تب ہے جاگتی، دِل میں زباں پر اور من میں اِیش نام ہے جاپتی۔
इस भाष्य को एडिट करें